Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुपात्रदानाच्च भवेद्दरिद्रो, दारिद्यदोषेण करोति पापम् । मार्यमाणस्य हेमादि राज्यं वाऽथ प्रयच्छतु । यो भूतेवभयं दद्याद् भूतेभ्यस्तस्य नो भयम् । पापप्रभावान्नरकं प्रयाति, पुनर्दरिद्रः पुनरेव पापी ॥ तदनिष्ट परित्यज्य जीवो जीवितुमिच्छति ॥ यादग् वितीर्यते दानं ताहगासाद्यते फलम् ॥ चारित्रं चिनुते तनोति विनयं ज्ञानं नयस्युनितिं । वरमेकस्य सत्वस्थ दत्ता भयदक्षिणा । अभयं सर्वसत्वेभ्यो यो ददाति दयापरः । पुष्णाति प्रशमं तपः प्रबलयत्युलासयत्यागमम् ॥न तु विप्रसहस्रेभ्यो गोसहस्रमलङ्कृतम् ॥ तस्य देहाद्विमुत्रस्य भयं नास्ति कुतश्चन ॥ पुण्यं कन्दलयत्यघं दलयति स्वर्ग ददाति क्रमानिर्वाणाश्रियमातनोति निहितं पाने पवित्र धनम हमधनुधरादाना दातारः सुलभा भुवि । यो ददाति सहस्राणि गवामनशतानि च । दलभः पुरुषो लोके यः प्राणिप्वभयप्रदः ॥अभयं सर्वसत्वेभ्यस्तहानमिति चोच्यते ॥ सत्पानं महती श्रद्धा काले देयं यथोचितम् । धर्मसाधनसामग्री धन्यास्येयं प्रजायते ॥ यो दद्यात् काञ्चनं मेरुं कृनां चैव वसुन्धराम् । भूताभयप्रदानेन सर्वान्कामानवाप्नुयात् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर ॥ दीर्घमायुश्च लभते सुखी चैव सदा भवेत् ॥ अभय दान। उत्तमिष्टं तपस्तप्तं तीर्थसेवा तथा श्रुतम् । शीलम् । सर्वेऽप्य भयदानस्य कलां नार्ह न्ति षोडशीम् ॥ जीवानां रक्षणं श्रेष्ठं जीवा जीवितकांक्षिणः । महतामपि दानानां कालेन क्षीयते फलम् । धीराणां भूषणं विद्या, मंत्रियां भूषणं नृपः । तस्मात्समतदानेभ्योऽभयदान प्रशस्यते ॥IT "भीताऽभयप्रदानस्प तय TET सय एव न विद्यते ॥ भूषणं च पनि एव न विद्यते ॥ भूषणं च पतिः स्त्रीणां, शीलं सर्वस्व भूषणं ॥ २४न स्वर्ग ब्रह्मलोके वा तत्सुखं प्राप्यते नरः । एकतः काजनो मेरुर्बहरला वसुंधरा । 'ब्रह्मचर्य सदा रते-दष्टधा मैथुनं पृथक् ।।२४ [यदार्तजन्तुनिर्वाणदानोरथमिति मे मतिः ॥ एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥ |स्मरणों कीर्तनं केलिः, प्रेक्षणं गुह्यभाषणम् ॥ . For Private And Personal use only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72