Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५ ६२ |न रणे विजयाच्छरोऽध्ययनान्न च परितः । पाने त्यागी गुणे रागी, भोगी परिजनैः सह । हस्तादपि न दातव्यं, गृहादपि न दीयते । न वक्ता वाक्पटुत्वेन, न दाता चार्थदानतः ॥ शाने बोद्धा रणे योद्धा, पुरुषः पञ्चलक्षणम् ॥ | परोपकरणार्थीय, वचने का दरिद्रता ॥ इन्द्रियाणां जये शूरो, धर्म चरति पण्डितः ।।श्रीवृद्धि खवच्छेद्या, नैव धार्या कदाचन । सुक्षेत्रे वापयेबीज, सुपात्रे निक्षिपेद्धनम् । हितप्रायोनिभिर्वका, दाता सम्मानदानतः ॥ प्रमादात् स्खलिते क्वापि, समूला सा विनश्यति ॥ सुक्षेत्रे च सुपाने च, युप्तं दत्तं न नश्यति ॥ ६४ मातापिन्नोर्गुरी मित्रे, विनीते चोपकारिणि । हस्तस्य भूपर्ण दानं, सत्यं कण्ठस्य भूषणम् । संग्रहैकप: प्राप, समुद्रोऽपि रसातलम् । दीनानाथविशिष्टेषु, दत्तं तसफलं भवेत् ॥ |श्रोत्रस्य भूषणं शास्त्र, भूषणे किं प्रयोजनम् ॥ दाता तु जनदः पश्य, भुवनोपरि गर्जति ॥ न्यायागतेन द्रव्येण, कर्तव्यं पारलौकिकम् । दानेन प्राप्यते स्वर्गो दानेन सुखमश्नुते । कदर्योपात्तवित्तानां, भोगो भाग्यवर्ता भवेत् । दानं हि विधिना देयं, काले पात्रे गुणान्विते ॥ इहामुत्र च दानेन पूज्यो भवति मानवैः ॥ दन्ता दलन्ति कष्टेन, जिह्वा गिलति लीलया ।। मिथ्यादृष्टिसहस्रेभ्यो, वरमेको जिनाश्रयी । सार्थः प्रवसतो मित्रं, भार्या मित्रं गृहे सतः । उत्तमोऽप्रार्थितो दत्ते, मध्यमः प्रार्थितः पुनः । जिनाश्रयिसहसेभ्यो, वरमेको अणुव्रती ॥ आतुरस्य भिषड् मित्रं, दानं मित्रं मरिष्यतः ॥ याचकांच्यमानोऽपि, दत्ते न स्वधमाधमः ॥ अणुव्रतिसहस्रेभ्यो, महाबत्तिसहस्रेभ्यो, वरमेको वरमेको महाव्रती । अन्नदातरवस्तीर्थ-करोऽपि कुतो करें । गर्जित्वा बहुदरमुन्नति-भृतो मुवन्ति मेघा जलं । जिनेश्वरः ॥ तच्च दानं भवेत् पान-दत्तं बहुकलं यतः ॥ भद्रस्यापि गजस्य दानसमये संजायतेऽन्तर्मदः । 18| जिनेश्वरसमं पात्रं, न भूतो न भविष्यति । अल्पमपि क्षिती, क्षिप्तं बटवीजं प्रवर्धते । पुष्पाडम्बरयापनेन ददति प्रायः फलानि द्रमाः । | २२ | अतः पात्रविशेषेण, देयं दानं शुभात्मभिः ॥ जलयोगात् यथा दानात् , पुण्यवृक्षोऽपि वर्धते ॥ोछे को न मदो न कालहरणं दानप्रवृत्तौ सताम् ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72