Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
योजने धूयते भेरी, मेघो द्वादश योजने । आनंदोऽश्रूणि रोमाञ्चो, बहुमानः प्रियं वचः । दानतो वैरिणोऽपि स्युमित्राण्येव न संशयः । दातारो दानशब्देन, ध्यन्ते सचराचरे ॥तथानुमोदना पात्रे, दानभूषणपञ्चकम् ॥ दाने सर्वमिदं विश्वं, प्रतितिष्ठति सर्वदा ॥
उष्णकाले तक्रदान, वर्षाकाले च मन्दिरम् । भाविक तौष्टिकं श्राद्धं, सविज्ञानमलोलुपम् । प्रशंसन्ति प्रजा नियं, कर्णवल्यादिकानिह । शीतकाले वस्त्रदानं, सर्वकाले च भोजनम् ॥ सात्त्विक क्षमकं सन्तो, दातारं सप्तधा विदुः ॥ वदान्या दानतः स्वर्ग, व्रजन्ति सततं नराः ॥
२२
ब्याजे स्पादिगुणं विस, व्यवसाये चतुर्गुणम् । दिव्येण कुबेरस्य, किं समुद्रस्य बारिणा । दानेन प्राप्यते स्वर्गों, दानेन सुखमश्नुते । क्षेत्रे शतगुणं प्रोत, पायेऽनंतगुणं भवेत् ॥ किं गृहेण गृहस्थस्य, भुक्रियंत्र न योगिनाम् ॥ इहामुत्र च दानेन, पूज्यो भवति मानवः ।
थाकाशे तारकासंख्या तृणसंख्या महीतले । पामेन शोभते योगी, संयमेन तपोधनः । यदाति यदनाति, तदेव धनिनो धनम् । गङ्गायां बालुकासंख्या पानसंख्या न विद्यते ॥ सत्येन वचसा राजा, गृही दानेन चारुणा ॥अन्ये मृतस्य क्रीडन्ति, दारैरपि धनेरपि ॥
चित्त वित्तं च पात्रं च, त्रयमेकन सङ्गतम् । काले ददाति योऽपाने, वित्तीणं तस्व नश्यति । भवन्ति नरकाः पापात्पापं दारिद्यसंभवम् । दुर्लभ लभ्यते येन, तजन्म सफलं मतम् ॥ निक्षिप्तमूषरे बीजं, किं कदाचिदवाप्यते ॥दारियमप्रदानेन, तस्माद्दानपरो भवेत् ॥
३.
२० बनाइरो बिलम्बच, वैमुख्यं निष्ठुरं वचः ।ताइन पीडन स्तेय, रोषणं दृषणं भवम् । द्वाविमी पुरुषी राजन् , स्वर्गस्योपरि तिधतः ।।२०
पश्चात्तापश्च पञ्चापि, दानस्य दूषणानि च ॥ यः कृत्वा ददते दानं, स दाता न मतो जिनैः ॥ प्रभुश्च क्षमया युक्रो, दरिद्रश्च प्रदानवान् ॥
For Private And Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72