Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१६
वह्निस्तस्य जज्जायते जलनिधिः कुश्यायते तत्क्षणामेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते व्यालो माझ्यगुणायते विषरसः पीयूषवर्षायते यस्यां गेऽखिल लोकवल्लभतमं शीलं समुन्मीलति
२०
विश्या रागवती सदा तदनुगा षड्भीरसैर्भोजनम् सौधं धाम मनोहरं वपुरहो नव्यो वयःसंगमः कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात् तं वन्दे युवतीप्रबोधकुशलम् श्रीस्थू लिभद्रं मुनिम् बतानामपि शेषाणां चतुर्थव्रत भङ्ग के लीलया भेदतामाहुस्तस्माद् दुःशीलतां त्यजेत्
२७
२२
पृथ्वी सत्पुरुषं बिना न रुचिरा चन्द्रं विना शर्वरी लक्ष्मीर्दानगुणं विना वनलता पुष्पं फलं वा बिना आदित्येन विना दिनं सुखकरं पुत्रं विना सत्कुलम् धर्मो नैव धृतः सदा श्रुतधरः शीलं विना शोभते
२३
२६ न मुक्राभिर्न माणिक्यैनं वस्त्रैर्न परिच्छदैः अलक्रियेत शीलेन केवलेन हि मानवः
www.kobatirth.org
२४
अग्निर्जलं द्विषन्मित्रं, तालपुढं सुधानिभम् ॥ सन्धुः स्थलं गिरिभूनिर्हेतुः शीलस्य तत्र च
२५
॥ निशानां च दिनानां च यथा ज्योतिर्विभूषणम् सतीनां च यतीनां च तथा शीलमखण्डितम्
।
॥
२६
।
मराः किङ्करायन्ते, सिद्धयः सह सङ्गताः समीपस्थायिनी संपच्छीलामङ्कारशालिनाम् ॥ सनोति धर्म विधुनोति कम,
४
तप ।
१
। विशुद्धयति हुताशेन सदोषमपि काञ्चनम् ॥ तद्वत् तथैव जीवोऽयं तप्यमानस्तपोऽग्निना
Acharya Shri Kailassagarsuri Gyanmandir
२
1 सत्र ब्रह्म-जिनाच च कषायाणां तथा हतिः ॥ सानुबन्धा जिनाज्ञा च तत्तपः शुद्धमिध्यते
For Private And Personal Use Only
|
11
यस्माद्विमपरम्परा विघटते दास्यं सुराः कुर्वते
1
॥
कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुरसर्पति ॥ उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यत्कर्मणां स्वाधीनं त्रिदिवं करोति च शिवं श्लाध्यं तपस्तप्यताम्
.
२७.
|
५
| दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मणीकृकः चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः सङ्केतः सकलापदां शिवपुरद्वारे कपाटये दृढः । शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाशिं विना दावाग्निं न यथेतरः शमयितुं शक्रो विनाम्भोधरम् निष्णातं पवनं बिना निरसितुं नान्यो यथाऽम्भोधरम् । कमधं तपसा विना किमपरं हन्तु समर्थ तथा
1
#
11
T
11
हिनस्ति दुःखं विदधाति संमदम् 1 । चिनोति सवं विनिहन्ति तामसं,
11
तपोऽथवा किंन करोति देहिनाम् ॥
1
। उप-समीपे यो वासो, निजात्म-परमात्मनोः ॥ उपवासः स विज्ञेयो, न तु कायस्य शोषणम् ॥
२६

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72