Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra M प्राप्तव्यमर्थ लभते मनुष्यो, देवोऽपि तं लङ्घयितुं न शक्रः । तस्माद् न शोचामि न विस्मयो मे, यदस्मदीयं न हि तत् परेषाम् ॥ . जीवन्तु मे शत्रुगणाः सदैव, यदा यदा मां भजते प्रमाद येषां प्रसादेन विचक्षणोऽहम् । स्तदा तदा ते प्रतिबोधयन्ति ॥ ८ त्यक्रसंगो जीर्णवासा, मल निकलेवरः । भजन् माधुकरीं वृत्ति, मुनिचयां कदा श्रये ॥ त्यजन् दुःशीलसंसर्ग, गुरुपादरजः स्पृशन् । कदाsहं योगमभ्यस्यन्, प्रभवेयं भवच्छिदे ॥ विराधितैः संयम सयोगः, पतिष्यतस्ते भवदुःखराशौ । २८ शास्त्राणि शिष्योपधिपुस्तकाद्या, 10 भक्ताश्च लोकाः शरणाय नालम् ॥ www.kobatirth.org 11 अधीत्य चतुरो वेदान्न्या कृत्याष्टादशस्मृतीः । श्रहो ! श्रमस्य वैफल्यमात्मापि कलितो न चेत् ॥ १२ गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्त्तमानेषु कार्येषु १३ सत्येषु मैत्रीं गुणिषु प्रमोदं, क्रिष्टेषु जीयेषु कृपापरत्वम् । माध्यस्थभावं विपरीतवृत्ती, सदा ममात्मा विदधातु देव ॥ १४ 15 च 1 धनानि पुत्रमित्रकलत्रादि, वस्तूनि च वर्तयन्ति विचक्षणाः ॥ सर्वथाऽन्यस्वभावानि भावय एवं प्रतिक्षणम् ॥ धनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं । क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमस्कृत् ॥ तपस्तीचं ततं चरणमपि चीर्ण चिरतरम् । न चेच्चिते भावस्तुषचपनयत्सर्वम फलम् ॥ १५ तर्कविहीनो वैद्यो लक्षणहीनश्च परिडतो लोके भावविहीनो धर्मों, नूनं हस्यन्ते त्रीण्यपि ॥ Acharya Shri Kailassagarsuri Gyanmandir १६ स्तोकमप्यनुष्ठानं, भावविशुद्धं हन्ति कर्ममलम् । लघुरपि सहस्रकिरणस्तिमिरनितम्बं प्रणाशयति ॥ For Private And Personal Use Only १७ न काष्ठे विद्यते देवो न शिक्षायां न मृणमये । भावेषु विद्यते देवस्तस्माद् भावो हि कारणम् ॥ 18 परहित चिन्ता मैत्री, परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिभुदिता, परदोषोपेचणमुपेक्षा ॥ २० एक एव पदार्थस्तु त्रिधा भवति वीक्षितः । कामिनी कुणपं मांस, कामिभिर्योगिभिः श्रभिः ॥ २१ शत्रुर्दहति संयोगे, वियोगे मित्रमप्यहो । उभयोर्दुःखदायित्वात् को मेदः शत्रुमित्रयोः ॥ २२ को देशः कानि मित्राणि, कः कालः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ २८

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72