Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | दातव्यमिति यहानं, दीयतेऽनुपकारिणे दानेन भूतानि वशीभवग्नि, इयं मोक्षफले दाने, पात्रापात्रविचारणा देशे काले च पात्रे च, तद्दानं सात्विकं विदुः ॥. दानेन वैराग्यपि यान्ति नाशम् । दयादानं तु सर्वज्ञैः, कुत्राऽपि न निषिभ्यते । "परोऽपि बन्धुत्वमुपैति दानदनि हिदरिद्वान भर कौन्तेय, मा प्रयच्छेश्वरे धनम् । सर्वव्यसनानि हन्ति ॥णाहारी पयःस्नेही, पयोहारी विषप्रदः । व्याधितस्पौषधं पथ्यं, नीरुजस्य किमौषधैः ? अंतरं पात्राऽपात्राणां, धेनुपन्नगयोरिन । तुरंगशनसहस्र गोगजानां च वक्ष, ___ कनकरजतपात्रं मेदिनी सागरास्ता । उपार्जितानां बिताना, त्याग एव हि रक्षणम् ।। " दीनदानाद्भवेद्भोगी, सुखी सत्पात्रदानतः । सुरयुवतिपमानं कोटिकन्याप्रदानं, तडागोदरसंस्थानां, परीवाह इवाम्भसाम् ॥ । न हि भवति समानं चान्नदानारप्रधानम् ॥ अभीतिदानादीर्घायुः, ज्ञानी स्यात् ज्ञानदानतः ॥ दानं भोगो नाशस्तिम्रो, गतयो भवन्ति वित्तस्य । हामी । दीनदुःस्थितदारिद्यप्राप्तानां प्राणिनां सदा । दानं च निजहस्तेन, मातुई स्तेन भोजनम् । यो न ददाति न भुक्रे, तस्य तृतीया गतिर्भवति ॥ ॥ ॥ दुःखस्य वारणे वाग्छा, सानुकम्पाभिधीयते ॥ तिलकं स्वसहस्तेन, परहस्तेन मर्दनम् ॥ | यो न ददाति न भुले, सति विभवे नव तस्य तद्व्यम् |तन्त्र न्यायार्जितं क्षेत्रे, कालभावरदःखितं । कुभोजने दिन नष्ट, कुनार्या यौवनं हतम् । तृणमयकृत्रिमपुरुषो, रक्षनि शस्त्र परस्यार्थे । देयं धर्मार्थिना दानम्, विना कीर्त्यादिकारणम् कुपुत्रेण कुलं नष्ट, धनं नष्टं न दीयते ॥ | दातव्यं भोक्रव्य, सति विभवे संचयो न कर्त्तव्यः । दानेन पञ्चमश्चक्री, दानेन प्रथमो जिनः । शुध्यति भस्मना कांस्य, नारी शीलेन शुध्यति । पश्येह मधुकरीणां, संचितमर्थ हरन्त्यन्ये दानेन संगमो भोगी, दानेन कृतपुण्यकः ॥ शुध्यति तपसा साधुही दानेन शुध्यति ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72