Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ ७८ अन्यायाजितवितपूर्णमुदरं गर्वेण तुझं शिरो ।। विग् धिग् दानमसत्कारं, पौरुषं धिकलङ्गितम् । | रेरे जम्बुक ! मुञ्च मुच सहसानीचस्प निंचं वपुः ॥ अशनादीनि दानानि, धर्मोपकरणानि च । जीवितं मानहीनं धिग्, धिकन्यां बहुभाषिणीम् ॥ साधुभ्यः साधुयोग्यानि, देयानि विधिना बुधैः ।। यदि तात! धनं नास्ति, पूर्वदुष्कृतकर्मणा । प्रियवाक्यप्रदानेन, सवें तुष्यन्ति जन्तवः । तथापि ललिता वाणी, वचने का दरिद्वता ॥ यदि चास्तमिते सूर्ये, न दरी धनमर्थिनाम् ।। तस्मापदेव वक्रय, वचने का दरिद्रता । तद्धनं नैव जानामि, प्रातः कस्य भविष्यति ॥ दाता नीचोऽपि सेव्यः स्यान्निष्फलो न महानपि । उपभोक्तुं न जानाति, श्रियं प्राप्यापि मानवः । जनार्थी वारिधिं त्यक्तवा, पश्य कूपं निषेवते ॥ मायाऽहंकारल जाभिः, प्रत्युपक्रिययाऽथवा शाकण्ठं जलमनोऽपि, श्वा हि लेब्वेव जिह्वया ॥ यरिकचिद्दीयते दानं, न तद्धर्मस्य साधकम् ॥ जले तेलं खले गुह्यं पाये दानं मनागपि । रक्षन्ति कृपणा पाणी, द्रध्यं प्राणमिवारमनः । प्राज्ञे शास्त्रं स्वयं याति, विस्तार वस्तुशक्तिः ॥ तदेव सन्तः सततमुत्सृजन्ति यथा मलम् ॥ सुदानात् प्राप्यते भोगः, सुदानात् प्राप्यते यशः सुदानाजायते कीर्तिः, सुदानात् प्राप्यते सुखम् ॥ अहो एषां वरं जन्म, सर्वप्राण्युपजीवनम् । अर्थिप्रश्नकृतौ लोके, सुलभी तो गृहे गृहे । फलं यच्छति दातृभ्यो, दानं नानास्ति संशयः । धन्या महीरुहा येभ्यो, निराशा यान्ति नार्थिनः ॥दाता चोत्तरदश्चैव, दुर्लभौ पुरुषी भुवि ॥ साथ ॥ फलं तुल्यं ददात्येतदाश्चयं त्वनुमोदकम् ॥ ८० छायामन्यस्य कुर्वन्ति, तिष्ठन्ति स्वयमातपे । नाना दानं मया दत्त, रत्नानि विविधानि च ।।दानेन शत्रन जयति, व्याधिनिन नश्यति ।। फलान्यपि पराय, वृत्ताः सत्पुरुषा इव ॥ नो दरां मधुरं वाक्यं, तेनाह शूकरी मुखें ॥ दानेन जभ्यते विद्या, दानेन युवतीजनः ॥ १ १२ सहस्तौ दानविवर्जितौ श्रुतिपुटौ सारथुतिद्रोहिणी । पश्य सङ्गमको नाम, सम्पदं वत्सपालकः । सुपानदानाच भवेद्धनाढ्यो, धनप्रभावेण करोतिपुण्यम् नेने साधुविलोकनेन रहिते पादी न तीर्थ गतौ ॥ चमत्कारकरी प्राप, मुनिदानप्रभावतः ॥ पुण्यप्रभावात सुरलोकवासी, पुनर्धनान्यः पुनरेव भोगी For Private And Personal use only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72