Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिया भूमितलं दिशोऽपि बसनं ज्ञानामृतं भोजनयस्सिन्देशे भवेद्योगी, ध्यानयोगविचक्षणः । चतुभ्या हसते विद्वान् , वन्तोद टेन मध्यमाः मेते यस्य कुटुम्बिनो वद सखे कस्माद्यं योगिनः । सोऽपि देशो भवे पूतः, किं पुनर्यस्य बान्धवः ॥धमा अट्टहासेन न हसन्ति मुनीश्वरा ॥
कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादशी श्रुधास्पृष्ट्वा प रष्ट्वा च, भुक्त्वा प्रात्वा च यो नः । न च राजभयं न च चौरभयं,
निश्चिन्तं सुखसाध्यभैशमशनं शय्या श्मशाने वने नष्पति ग्लायति वा, स विशेयो जितेन्द्रियः ॥
न च वृत्तिभयं न वियोगभयम् ।
| मित्रामित्रसमानता जिनपतेश्चिन्ताथ शून्यालये ॥ इहलोकसुखं परलोकहितं,
स्वारमानन्दमदप्रमोदमुदितो योगी सुखं तिति । स्थानोपवेशनस्वाप-निक्षेपग्रह यादिषु ।
श्रमणत्वमिदं रमणीयतरम् ॥ जन्तुप्रमार्जनाथ हि, रजोहरणमिष्यते।
"एकराम्र वसेद् ग्रामे, पत्तने तु दिनत्रयम् विरो त्यागः क्षमा शक्रो, दुःखे दैन्य विहीनता । । पुरे दिनद्वयं मिथुनगरे पञ्चरात्रकम्" ... संपातिमाविसत्वाना, साथै मुखवत्रिका,
निर्दभता सदाचारे, स्वभावोऽयं महात्मनाम् ॥ भनपानस्थजंतूनां, परीक्षायै च पात्रकम् ॥
अद्वेष्टा सर्वभूतानां, मैत्रः करुण एव च . पाशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला।
निर्ममो निरहंकारः, समदुःखसुखक्षमी समुद्राः स्थिति मुग्रन्ति, चलन्ति कुलपर्वताः, विचलति प्रलये नापि महतांगीकृतं व्रतम् ।
रागमाहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी॥ मोहावर्तसुदुस्तराऽति गहना प्रोत्लुङ्ग चिन्तातटी।।
यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः
चित्ते वाचि क्रियायां च साधूनामेकरूपता तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वगः चलेच मेरुः प्रचलेलु मन्दरं,
चलेन्तु ताराग्रहचन्द्रभानुः । | कदापि काले पृथिवी। चलेद्धि, धर्य यस्य पिता समा च जननी शान्तिश्चिरं गेहिनी,
चिद् भूमौ शय्या क्वचिदपि च पर्यशयनम् तथापि वाक्यं न चलेद्धि साधो | सत्यं सूनुरयं दया च भगिनी माता मनः संयमः । क्राचिन्छाकाहारी कचिदपि च शाक्योदनरुचि: Ty
१३
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72