Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
अवति सकलजन्तून् कर्मशत्रून्निहन्ति,
१०० ॥ धममाहुः ॥१०॥ धर्मामृतं सदा पेयं. दुःखातविनाशनम् । धर्मस्य दुर्लभो ज्ञाता, सम्यग्वका ततोऽपि च । व्याधिजन्मजरामृत्युप्रस्तानां प्राणिनामिह । ।
यस्मिन् पीते परं सौख्यं, जीवानां जायते सदा॥ श्रोता ततोऽपि श्रद्धावान् , कत्ती कोऽपि ततः सुधीः ।। विना जिनोदितं धर्म, शरणं कोऽपि नापरः ॥३॥ स धर्मो यो दयायुक्रः, सर्वप्राणिहितप्रदः।। स पवोत्तारणे शक्रो, भवाम्भोधेः सुदुस्तरात् ॥२॥
संयमः सूनृतं शौचं, ब्रह्माकिजनता तपः । । विलम्बो नैव कर्तव्य, श्रायुर्याति दिने दिने । पञ्जैतानि पवित्राणि, सर्वेषां धर्मचारिणाम्।
शान्तिदिवमृगुता, मुक्तिश्च दशधा स तु ॥ न करोति यमः शान्ति, धर्मस्य त्वरिता गतिः ॥ अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥१३॥ अहिंसासूनृतास्तेय-ब्रह्माकिजनतामयः ।। श्रथाऽहिंसा पमा सत्यं, हीश्रद्धेन्द्रियसंयमाः । दुःखं पापात सुखं धर्मात, सर्वशाम्येषु संस्थितिः । केवल्युपज्ञः 'परमो, धर्मश्च शरणं मम दानभिज्या तपोध्यान, दशकं धर्मसाधनम् ॥ न कर्तव्यमतः पापं, कर्तव्यो धर्मसंचयः ॥ धर्मो मङ्गलमुत्कृष्टं, धर्मः स्वर्गापवर्गदः।। धर्मः संसारकान्तारोकने मार्गदेशकः ॥६॥ दर्गतिप्रपतज्जन्तुधारणाद्धर्भ उच्यते । । अनन्तदुःखः संसारो मोक्षोऽनन्तसुखः पुनः । चला लचमीश्चलाः प्राणाचले जीवितमन्दिरे।
दानशीलतपोभावभेदात् स तु चतुर्विधः । । तयोस्त्यागपरिप्राप्तिहेतुधर्म विना न हि ॥ चनाचले च संसारे, धर्म एको हि निश्चलः ॥६॥
१०४ अपारे व्यसनाम्भोधी, पतन्तं पाति देहिनम् । सदा सविधवको बन्धुर्धर्मोऽतिवत्सलः ॥१॥
भव्यजीवे दयादानं, धर्मकल्पतरूपमम् । न क्लेशेन विना द्रव्य, द्रव्यहीने कुतः क्रिया । अबन्धूनामसौ बन्धुरसखीनामसौ सखा।
दानशीलतपोभावं शाखा मुनिसुखं फलम् ॥ क्रियाहीने न धर्मः स्याद्धर्भहीने कुतः सुखम् ॥ अनाथानामसौ नाथो, धर्मो विश्कवत्सलः ॥१८॥ सुखार्थ सर्वभूतानां, मताः सर्वाः प्रवृत्तयः। छिन्नमूलो यथा वृत्तो, गतशीर्थो यथा भटः । | धर्मकायें मतिस्तावद्यावदायु तव । । सुखं नास्ति विना धर्म, तस्मादर्मपरो भवेत् ॥१॥ धर्महीनो धनी तद्वत्, कियत्कालं ललिप्यति? ॥ | श्रायुः कर्माणि संक्षीणे, पश्चावं किं करिष्यसि । ॥
For Private And Personal use only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72