Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit धर्मः सर्वसुखाकरो हितकरो, धर्म बुधाश्चिम्वते, धर्मेणैव समाप्यते शिवसुखं, धर्माय तस्मै नमः । धर्माचास्स्यपरः सुहृद् भवभूतां, धर्मस्य तत्वं महत् , धमें चित्तमहं दधे प्रतिदिनं, हे धर्म! मां पालय ॥७॥ धर्मोयं धनवजमेषु धनदः, कामार्थिनां कामदः, सौभाग्यार्थिषु तत्पदः किमपरम्:, पुत्रार्थिनां पुत्रदः। राज्यार्थिष्वपि राज्यदः किमर्थवा, नानाविकल्पैर्नृणाम् , तत् किम् यच ददाति वाञ्छितफलं, स्वर्गापवर्गावधि ॥७॥ धर्मः शर्म भुजङ्गपुङ्गवपुरी सारं विधातुं समो, धर्मः प्रापितमर्त्यलोकविपुल प्रीतिस्तदाशंसिनाम् । धर्मः स्वनगरी निरन्तरसुखा प्रत्यक्षं चानुमानं च, शास्त्रं च विविधागमम् । स्वादोदयस्यास्पदम्, वयं सुविदितं कार्य, धर्मशुद्धिमभीप्सता ॥४॥ धर्मः किन करोति मुक्तिललना क्षणं चित्तं क्षणं वित्तं, पणं जीवति मानवः। सम्भोगयोग्यं जनम् ॥७॥ यमस्य करुणा नास्ति, धर्मस्व स्वरिता गतिः ॥८॥ यदि नरकनिपातस्त्यक्तुमत्यन्तभिष्ट धर्मेण हन्यते व्याधिहन्यन्ते वै तथा प्रहाः। स्त्रिदशपतिमहर्द्धिः प्राप्तुमेकान्ततो वा । धर्मेण हन्यते शत्रुर्यतो धर्मस्ततो जयः ॥८॥ यदि चरमपुमर्थः प्रार्थनीयस्तदानीं, अनेन गात्रं नयनेन वक्त्रं, किमपरमभिधेयं नाम धर्म विधत्त ७n नयेन राज्यं लवणेन भोज्यम् । ते धस्तूरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं, धर्मेण हीनं बत जीवितव्यं, चिन्तारतमपास्य काचशकलं स्वीकुर्वते ते जडाः । न राजते चन्द्रमसा निशीथं nom विक्रीय द्विरदं गिरीन्द्रसदृशं कोणंति ते रासभं, शस्येन देशः पयसाब्जखण्डं, ये लब्धं परिहत्य धर्ममधमा धावन्ति भोगाशयाय८०॥ शौर्येण शस्त्री विटपी फलेन । अपारे संसारे कथमपि समासाद्य नृभवं, धर्मेण शोभामुपयाति मयों, न धर्म यः कुर्याद्विषयसुखतृष्णातरलितः । मदेन दन्ती तुरगो जवेन 44u बुडन् पारावारे प्रवरमपहाय प्रवहणं, शस्यानि बीज सलिलानि मेचं, स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥८॥ घृतानि दुग्धं कुसुमानि वृचं । प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । कांशत्यहान्येष विना दिनेशं, तृतीये नार्जितं पुण्यं, चतुर्थे किं करिष्यति ॥२॥ धर्म विना कांक्षति यः सुखानि ॥८६॥ मनसश्चेन्द्रियाणाच, निग्रहः परमं तपः। हरति जननदुःखं मुक्तिसौख्यं विधत्ते, स ज्यायः सर्वधर्मेभ्यः, स धर्मः पर उच्यते ॥३॥| रचयति शुभदि पापबुद्धिं धुनीते । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72