Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra , धर्मस्य तस्य लिङ्गानि, दया क्षान्तिरहिंसनम् । तपो दानञ्च शीलञ्च, सत्यं शौचं वितृष्णता ॥२८॥ शक्तिमानप्यशक्रोऽसौ धनवानपि निर्धनः । श्रुतवानपि मूर्खश्व, यो धर्मविमुखो नरः ॥२६॥ न हर्तव्यं परधनं, धर्म एष सनातनः । मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रकीर्तितम् ॥३०॥ धर्मो माता पिता चैव धर्मो बन्धुः सुहृत्तथा । धर्मः स्वर्गस्य सोपानं धर्मात्स्वर्गमवाप्यते ॥३१॥ सत्यमार्जवमक्रोध-मनसूयां दमं तपः । अहिंसा चानृशस्यं च क्षमां चैवानुपालय ॥३२॥ सोपानभूतं स्वर्गस्य, मानुष्यं प्राप्य दुर्लभम् । तथात्मानं समाधत्स्व भ्रश्यसे न पुनर्यथा ॥ ३३ ॥ ष्कृतिः चमा दमोsस्तेयं, शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो, दशकं धर्मलक्षणम् ॥३४॥ इज्याध्ययनदानानि तपः सत्यं चमा दमः अलोभ इति मार्गोयं, धर्मस्याष्टविधः स्मृतः ॥३५॥ संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण नः । परोपकारः पुण्याय, पापाय परपीडनम् ॥ ३६ ॥ श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥३७॥ 1 www.kobatirth.org यथा यथा हि पुरुषः, कल्याणे कुरुते मनः । धर्मो मातेव पुष्णाति, धर्मः पाति पितेव च । तथा तथाऽस्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ ३८ ॥ धर्मः सखेव प्रीणाति, धर्मः खिति बन्धुवत् ॥४८॥ बालो वा यदि वा वृद्धो, युवा वा गृहमागतः । कथमुत्पद्यते धर्मः ?, कथं धर्मो विवर्धते ? । तस्य पूजा विधातव्या, सर्वस्याभ्यागतो गुरुः ॥३१ ॥ कथं च स्थाप्यते धर्मः ?, कथं धर्मो विनश्यति ॥४६॥ राज्यं सुसम्पदा भोगाः कुले जन्म सुरूपता । सत्ये नोत्पद्यते धर्मो, दयादानेन वर्धते । पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं विदुः ॥४०॥ उमायां स्थाप्यते धर्मो, क्रोधलोभाद्विनश्यति ॥१०॥ न पुत्रात्परमो लाभो, न भार्यायाः परं सुखम् । धर्मस्य फलमिच्छन्ति, धर्म नेच्छन्ति मानवाः । न धर्मात् परमं मित्रं नानृतात्पातकं परम् ॥४१॥ क्षमा तुल्यं तपो नास्ति, न संतोषात्परं सुखम् । " फलं पापस्य नेच्छन्ति, पापं कुर्वन्ति सादराः ॥ ११ ॥ छिन्नमूलो यथा वृक्षो, गतशीर्षो यथा भटः । न तृष्णायाः परो व्याधिनं च धर्मो दयाऽपरः ॥ ४२ ॥ धर्महीनो धनी तद्वत्, कियत्कालं जलिष्यति ||१२|| याति कालो गचत्यायुर्विभूतिरति चञ्चला । प्रियेषु क्षणिकं प्रेम, केयं धर्मेऽवधीरणा ॥५३॥ कथं चरेत् कथं तिष्ठेद्, धासीत च शयीत च । कथं भुञ्जीत जल्पेच, पापकर्म न बध्यते ॥५४॥ दयाचर्या दयास्थानं, दयाssसनं दयाशयः । दयाभुक्रियाजल्पः पापकर्म न बध्यते ॥२१॥ धर्म प्रसङ्गादपि नाचरन्ति, पापं प्रयत्नेन समाचरन्ति । श्राश्रमेतद्धि मनुष्यलोकेऽ न क्लेशेन विना द्रव्यं, विना द्रव्येण न किया । क्रियाहीने न धर्मः स्यात्, धर्महीने कुतः सुखम् ॥४३॥ अन्य स्थाने कृतं पापं धर्मस्थाने विमुच्यते । धर्मस्थाने कृतं पापं, वज्रलेपो भविष्यति ॥ ४४ ॥ प्रदोषे दीपकचन्द्रः प्रभाते दीपको रविः । त्रिलोकदीपको धर्मः, सुपुत्रः कुलदीपकः ॥४२॥ दुर्गतिप्रपतज्जन्तून् धारणाद् धर्म उच्यते । धत्ते चैतान् शुभस्थाने, तस्माद्धमं इति स्मृतः ॥४६॥ पञ्चतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसासत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥४७॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only मृतं परित्यज्य विषं पिवन्ति ॥ २६ ॥ १०

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72