Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आहारनिद्राभयमैथुनन,
अनन्तदुःखः संसारो, मोक्षोऽनन्तसुखः पुनः।। किंवा मित्रं प्रवासे च, किंवा मित्रं गृहेषु च। ___सामान्यमेतत् पशुभिर्नराणाम् । तयोस्त्यागपरिप्राप्ती, हेतुं धर्म विना नहि ॥६॥ | व्याधिमतश्च किं मित्रं, किं वा मित्रं मृतस्य च ॥७॥ धर्मो हि तेषामधिको विशेषो,
राजन्नसारे संसारे, सारमन्यन्न किंचन। विद्या मित्र प्रवासे च, भार्या मित्रं गृहेषु च । धर्मेण हीनाः पशुभिःसमानाः ॥२७॥ सारोऽस्ति धर्म एवैकः, सरोजमिव कर्दमे ॥६॥ रोगिणवौषधं मित्रं, भर्मों मित्रं मृतस्य च ॥७२॥ दानं सुपात्रे सुभगं च शीलं,
नागो भाति मदेन के जलरुहैः पूर्णेन्दुना शर्वरी ।। अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनं, तपो विचित्रं शुभभावना च । वाणी व्याकरणेन हंसमिथुनैनद्यः सभा पण्डितैः । आयुष्यं जललोजबिंदुचपलं फेनोपमं जीवितम् । भवार्णवोत्तारणयानपात्रं,
शीलेन प्रमदा जवेन तुरगो नित्योत्सवैमन्दिरं । । धर्म यो न करोति निन्दितमतिः स्वर्गार्गलोद्घाटनं, धर्मश्चतुर्धा मुनयो बदन्ति ॥॥ सत्पुत्रेण कुलं नृपेण वसुधा लोकत्रयं धार्मिकैः ॥६६॥ पश्चात्तापयुतो जरापरिगतः शोकाग्निना दयते ॥७३॥ दीपो यथाल्पोपि तमांसि हंति,
धर्मः कल्पतरुणिर्विषहरो स्तं च चिन्तामधि- यावत्स्वस्थमिदं शरीरमरुजं यावजरा दूरतो, लवोऽपि रोगान् हरते सुधायाः। धर्मः कामदुधा सदा सुखकरी सजीवनी चौषधिश यावन्द्रियशक्रिरप्रतिहता यावत्वयो नायुषः तृणं दइत्याशु कणोऽपि चामे
धर्मः कामघटश्च कल्पनतिका विद्यारलानां खनिः। आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्रो महान् धर्मस्य लेशोऽप्यमलस्तांहः ॥२६॥ प्रेम्सीनं परमेण पालय हृदा नोचे वृथाजीवनम् ॥६॥ संदीप्ते भवने तु कूप खननं प्रत्युचमः कीदृशः ॥७॥ ग्रामो नास्ति कुतः सीमा, भार्या नास्ति कुतः सुतः ।। मम गृहवनमाला वाजिशाला ममेयं, धर्माजन्म कुले शरीरपटुता, प्रज्ञा नास्ति कुतो विद्या, धर्मो नास्ति कुतः सुखम् ॥१०॥ गजवृषभगणा मे भृत्यसार्या ममेमे॥
सौभाग्यमायुबलम्, यः प्राप्य मानुषं जन्म, दुर्लभं भवकोटिभिः। वदति सति ममेति मृत्युमापद्यते चे- धर्मेणव भवन्ति निर्मलयशोधर्म शर्मकरं कुर्यात् , सफलं तस्य जीवितम् ॥११॥ नहि तव किमपि स्थाद्धर्भमेकं विनाऽन्यत् ॥६॥
विद्यार्थसंपत्तयः को जीवति गुणा यस्य, यस्य धर्मः स जीवति। नरकान्धमहाकूपे, पततां प्राणिनां स्वयम् । कान्ताराध महाभयाच सततं, गुणधर्मविहीनस्य, निष्फलं तस्य जीवितम् ॥१२॥ धर्म एवं स्वसामर्थ्याइत्ते हस्तावल्लम्बनम् ॥६६॥
धर्मः परित्रायते, संपत्तौ नियमः शक्रौ सहनं यौवने व्रतम् यस्य न रागद्वेषी, नापि स्वार्थों ममत्वलेशोवा। धर्मः सम्यगुपासतां भवति, दारिणो दानमप्यरूपं, महालाभाय जायते॥६३॥ तेनोको यो धर्मः, सत्यं पथ्यं हितं मन्ये ॥७॥
हि स्वर्गापवर्गप्रदः ॥७॥ | ११
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72