Book Title: Sanskrit Shloak Sangraha Part 01 Author(s): Suryamuni Publisher: Dharmdas Jain Mitra Mandal View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यावत्स्वस्थमिदं देखें, यावन्मृत्युश्च दूरतः । । विद्या रूपं धनं शौर्य, कुलीनत्वमरोगता। श्रुतिस्मृतिमविज्ञाय, केवलं गुरुसेवकाः ।। तावदात्महितं कुर्यात्वाणान्ते किं करिष्यति ॥5॥ | राज्यं स्वर्गच मोक्षश्च, सर्व धर्मादवाप्यते ॥१८॥ ते वै संन्यासिनः प्रोक्का इतरे वेषधारिणः ॥ युवैव धर्मशीलः स्यादनित्यं खलु जीवितम् । सर्वेषां यः सुहृन्नित्यं, सर्वेषां च हिते रतः। कोहि जानाति कस्याद्य, मृत्युकालो भविष्यति ॥४॥ कर्मणा मनसा वाचा, स धर्म वेद नेतरः ॥१६॥ धर्म। जीवन्तं मृतवन्मन्ये, देहिनं धर्मवर्जितम् । श्रद्रोहः सर्वभूतेषु, कर्मणा मनसा गिरा। एक एव सुहद्धर्मों, निधनेऽप्यनुयाति यः । मृतो धर्मेण संयुनो, दीर्घजीबी न संशयः ॥१०॥ अनुग्रहश्च दाना, सतां धर्मः सनातनः ॥२०॥ शरीरेण समं नाश, सर्वमन्यद्धि गच्छति ॥ १॥ अजरामरवत्प्राज्ञो, विद्यामर्थन चिन्तयेत् । चतुर्दद्यान्मनो दद्याद्वाचं दद्यात्सुभाषितम् । नामुत्र हि सहायार्थ, पिता माता च तिष्ठतः।। गृहीत इव केशेषु, मृत्युना धर्ममाचरेत् ॥1॥ उत्थाय चासनं दद्यादेष धर्मः सनातनः ॥२१॥ पुत्रो दारा न ज्ञातिर्वा धर्मस्तिष्ठति केवलः ॥२॥ उत्थायोत्थाय बोद्धव्यं, किमद्य सुकृतं कृतम् । अहिंसा सत्यमक्रोधो, दानमेतञ्चतुष्टयम् । मृतं शरीरमुत्सृज्य, काष्ठलोष्ठसमं क्षिती। आयुषः खण्डमादाय, रविरस्तं गमिष्यति ॥१२॥ अजातशत्रो ! सेवस्त्र, धर्म एषः सनातनः ॥२२॥ अस्थिरं जीवितं लोके, बस्थिरे धनयौवने। विमुखा बान्धवा यान्ति, धर्मस्तमनुगच्छति ॥३॥ सत्यं यात्रियं यात्, न आयात् सत्यमप्रियं ।। अस्थिराः पुत्र दाराश्च, धर्मः कीर्तिद्वयं स्थिरम् ॥१३॥ प्रियञ्ज नानृतं ब्रूयात् , एष धर्मः सनातनः ॥२३॥ तस्माद्धर्म सहायार्थ, नित्यं संचिनुयाच्छनैः । | मुहूर्तमपि जीवेच्च, नरः शुक्लेन कर्मणा। ब्रह्मचर्य तथा सत्य-मनुकोशो तिः समा। धर्मेण हि सहायेन, तमस्तरति दुस्तरम् ॥ ४॥न कल्पमपि पापेन, लोकद्वयविरोधिना ॥१४॥ सनातनस्य धर्मस्य, मूलमेतत्सनातनम् ॥२४॥ सकताऽपि कला कलावता,विकला धर्मकला विना खलु यौवनं जीवितं चित्त,छाया लचमीश्च स्वामिता। अकृत्यं नैव कर्तव्यं, प्राणत्यागेऽप्युपस्थिते ।। सकले नयने वृथा यथा, तनुभाजां हि कनीनिका विनाचलानि षडेतानि, ज्ञात्वा धर्मग्तो भवेत् ॥१॥ न च कृत्य परित्याज्य-मेष धर्मः सनातनः ॥२२॥ आयुः क्षणलवमानं, न लभ्यते हेमकोटिभिः कापि । | दिवसेनैव तत्कुर्याधेन रात्री सुख वसेत् । | अध्रुवेण शरीरेण, प्रतिक्षणविनाशिना । तश्चैतद्गच्छति सर्व, मृषा ततः काऽधिका हानिः ॥६॥ अष्टमासेन तत्कुर्या-धन वर्षा सुखं वसेत् ॥१६॥ धुवं यो नार्जयेद्धर्म, स शोच्यो मूढचेतनः ॥२६॥ अनित्यानि शरीराणि, विभवो नैव शाश्वतः। पूर्व वयसि तत्कुर्या-धन वृद्धः सुखं वसेत् । धर्म एव हतो हन्ति, धर्मो रक्षति रक्षितः ।। नित्यः संनिहितो मृत्युः, कर्तव्यो धर्मसंग्रहः यावज्जीवेन तत्कुर्या-येनामुग्न सुखं वसेत् ॥१४॥ तस्माद्धर्मोन हातव्यो, मा नो धर्मो हतोऽवधीत्॥२७॥ For Private And Personal use onlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72