Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ करयुगमपि यत् ते शख सम्बन्धवन्ध्यं, महाक्रोधो महामानो, महामाया महामदः ।। तदसि जगति देवो वीतरागस्वमेव । प्रमदा भाषते काम, द्वेषमायुधसंग्रहः । महालोभोहतो येन, महादेवः स उच्यते ।। जपसालासर्वजं, शौचाभावं कमण्डलुः ॥ निरातको निराकांक्षो, निर्विकल्पो निरंजनः । महाकामो हतो येन, महाभयविवर्जितः । परमात्माऽक्षयोऽत्यक्षो, ज्ञेयोऽनन्तगुणोऽव्ययः । निर्मलस्य कुतः स्नान, वस्त्रं विश्वोदरस्य च । महाव्रतोपदेशन, महादेवः स उच्यते ॥ निरालम्पस्योपवीतं, पुष्पं निर्वासनस्य च । सुगसुरेन्द्रसंपूज्यः, सद्भूतार्थप्रदेशकः । महाधैर्योऽमहाबीर्यो, महाशीलो महागुणः । कृस्नकर्मक्षयं कृत्वा, संप्राप्तः परमं पदम् ॥ निर्लेपस्य कुतो गन्धो, रम्यस्याभारणं कुतः ।। महापूजाकृतायस्य, महादेवः स उच्यते ॥ निर्गधस्य कुतो धूपः, स्वप्रकाशस्य दीपनम् ॥ स्वयंभूतं च यज्ज्ञानं, लोकालोकप्रकाशकं । को देवो? वीततमाः, कः सुगुरुः शुद्धमार्गसंभाषी । नित्यतृप्तस्य नैवेद्य, ताम्बूलं च कुतो विभोः । अनंतवीर्य चारित्रं, स्वयंभूः सोऽभिधीयते । किं परमं ? विज्ञानं, स्वकीयगुणदोषविज्ञानम् ॥ स्वयं प्रकाशमानस्य, कुतो नीराजनं विभोः । परमज्ञानयोगेन परास्मा परमव्ययः । देवोऽष्टादशभिर्दोषैर्मुक्तो धर्मो दयाऽन्वितः । अन्तर्बहिश्च पूर्णस्व, कथमुद्रासनं भवेत् । परमज्ञान्तिसंयुक्रः, परमात्मा स उच्यते ॥ गुरुश्च ब्रह्मचायेंव, निरारम्भपरिग्रहः ॥ एवमेव परा पूजा, सर्वावस्थासु सर्वदा ॥ देवतागण भोग्यास्तु, चामरादिविभूतयः ।। | ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलंकिताः ।। अन्तगया दानलाभवीर्यभोगोपभोगगाः । मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥ निग्रहानुग्रहपरास्ते देवाः स्युनं मुनये ॥ हासो रत्यरतीभीतिर्जुगुप्सा शोक एव च ॥ २२ २५ प्रशभरसनिमग्नं दृष्टियुग्मं प्रसन्न, यज्ञाणां च पिशाचानां, मद्यमांस भुजां तथा । कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । वदनकमलमकं कामिनीसङ्गशून्यम् ।। दिवौकसां तु भजन, सुरापानसभं स्मृतम् ॥| रागो द्वेषन नो दोषास्तेषामष्टादशाप्यमी ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 72