Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
तर्पणविधिः ।
तरां शान्ति कृत्वाऽनन्तरं नशे ब्रह्मण इति परिदध्यात् । द्वितीयदिने गायत्रीपाठानन्तरं तत्तत्प्रपाठकस्य पूर्वी शान्ति कृत्वा कृतान्तादारभेत । अनध्याये स्वल्पो ब्रह्मयज्ञः कार्यः
ः ।
इति ब्रह्मयज्ञप्रयोगः ।
४५१
अथ तर्पणविधिः ।
ततो देवर्षिपितृतर्पणं कुर्यात् । मध्याह्नसंध्योत्तरं वा तर्पणम् । अकृतब्रह्मयज्ञस्तु मध्याह्नसंध्योत्तरं ब्रह्मयज्ञं कृत्वा तर्पणं कुर्यात् । तद्यथाशुचौ देशे प्राङ्मुख उपविश्य देशकालौ संकीत्यै देवर्षिपितृतृत्वर्थे तर्पणं करिष्य इति संकल्प्य शुद्धदेशे प्रागग्रान्दर्भानास्तीर्य ताम्रपात्रमक्ष. तसंयुक्तं जलन पूरयित्वाऽञ्जल मार्गग्रान्दर्भान्गृहीत्वा यज्ञोपवीती देवतीर्थेनाऽऽस्तृतेषु प्रागग्रेषु कुशेष्वग्रभागेऽक्षतव्रीहितण्डुल संयुक्तेन जलेनैकैकाञ्जलिं ब्रह्माद्यङ्गिरोन्तेभ्यो देवेभ्यो दद्यात् । ताम्रादिभाजनान्तरे जले वा तर्पयेत् ।
तत उदङ्मुखो निवती कनिष्ठाङ्गुलिद्वयमूलप्रदेशात्मकेन प्राजाप त्येन तीर्थेनोदगग्रेवास्तृतेषु कुशेषु मध्यभागे यवमिश्रितजलेन विश्वामित्रादीतिहासपुराणान्तेभ्यो द्वौ द्वावञ्जली दद्यात् । सकृन्नान्नाऽपरस्तूष्णीम् ।
ततो न्यश्चितसव्यजानुदक्षिणामुखः प्राचीनावीती पितृतीर्थेन दक्षि णाग्रेष्वास्तृतेषु कुशेषु मूलभागे कृष्णतिलमिश्रितं जलमादाय तेन वैशम्पायनाद्येक पत्न्यन्तेभ्यस्त्रींस्त्रीनञ्जलीन्दद्यात् । सकृन्न म्ना द्विस्तूष्णीम् ।
ततः पित्रादीन्सर्वान्पितॄंस्तर्पयेत् । तत्र सापत्नमातृव्यतिरिक्तैकोदिष्टस्त्रीभ्य एकैक उदकाञ्जलिर्देयः । असंभवे सव्यान्वारब्धदक्षिणहस्तेन वा तर्पणम् । शुचिभूमिपात्रालाभे जलतीर उपविश्योक्तप्रकारेण जल एव तर्पयेत् । तत्र दक्षिणहस्तेन प्रतितर्पणमक्षतानां तण्डुलानां यत्रानां च ग्रहणम् । सव्यहस्तेन तिलानाम् । जीवत्पितृकेण स्वेकपत्न्यन्तानामेव तर्पणं कार्यम् । तर्पणे श्वेता एव तिला ग्राह्याः । प्रकोष्ठपर्यन्तमेव तस्य प्राचीनावीतम् । ततो ये पितृवंश्या मातृवंश्या ये चान्येऽस्मत उदकमर्हन्ति तांस्तर्पयामीति प्रथममवसानाञ्जलिं दत्त्वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262