Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
७२
भट्टगोपीनाथदीक्षितविरचितः-- निरपि-लिङ्गविशेषनिर्देशात्पुंयुक्तमैतिशायन इति । स्वकार इत्यत्र दुस्त्वस्य कृत्यर्थत्याद्विवक्षितत्वमिति स्त्रिया नाधिकारः ।
भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । इति स्मरणाच्चति प्राप्ते प्रकृत्यर्थत्वेऽप्युद्देशविशेषणत्वादविवक्षितमेवं पुंस्त्वं क्लीवाद्यर्थत्वात्त संख्यातुल पत्वमेत्र । न चाधनत्वं पित्रादिदत्तसं. भवात् । धर्म चार्थे चेत्यादिवचनाच्च । पत्नी शब्दस्य यज्ञ योगे निष्पत्तेः । भार्या पुत्रश्चेति घचनं त्वरवातन्त्र्य परम् । तस्मास्त्रिया अप्पधिकार इति सिद्धान्तः । सूत्रार्थस्तु स्वर्गकाम इति लिङ्गत्रिशेपनिर्देशात्पुमधिः कारकमैतिशासन आर्यों मन्यते । स्वमते तु संख्यावद विवक्षितमिति स्त्रिया अप्यधिकार इति । अन्यच्च जैमिनिः-स्ववतोस्तु वचनादैककऱ्या स्यादिति । स्त्री पृथगेव यजेत न तु पत्या सह । यजेतेत्येकत्वस्य कर्तरि विवक्षितत्वादिति प्राप्ते यजमानप्रयोगे पल्याज्यावेक्षणादेः पत्नीपयोगे च यजमानावेक्षणादेलोपप्रसङ्गात् । ऋत्विन्यायेन पल्धुपादाने स्वामि. वचनपत्नीयजमानशब्दानुपपत्तेः संसृष्टद्रव्ययोर्विभागनिषेधाच्च न पृथग्यष्टत्वं किंतु सहैव दंपत्योरेककर्तृत्वं तदैक्याच्च यतेत्येकवचनमग्नी. पोमा देवतेतिवदिति सिद्धान्तः । सूत्रार्थस्तु स्ववतोः स्त्रीपुंसयोर्द्रव्यवतोराज्यावेक्षणान्वारम्भादिवचनादैककम्य सहप्रयोगः स्यादिति । आधा. नादिवत्सोमात्पूर्व कर्मोपयुक्तान्मन्त्रान्भार्याऽप्यधीते पितुः पत्युवतिग्भ्यो वा सकाशात् । इदं चार्थत एव सिद्धम् । अथ संकल्पवाक्ये मतभेदेन प्रकारः । नित्ये कौमारिलनने तावदधिकारवाक्यचादितफलाभावेऽपि मन्त्रलिङ्गार्थवादादिबहुवाक्यपोलोचनयोपात्तदुरितक्षय एव फलत्वेन परिकल्पित इति तदनुरोधादुपात्तदुरितक्षयार्थ ज्योतिष्टोमेन यक्ष्य इति नित्ये ज्योतिष्टोमे संकल्पः । एतदुभयमतऽपि नैमित्तिकेऽपि यत्र जाने. ध्यादौ फलश्रवणं तत्र निमित्तफलसंवलिताधिकारात्पुत्रजन्यनिमित्तं पुत्रगतपूतत्वादिकामो जातेष्टया यक्ष्य इत्यादि संकल्पः । यत्र तूपरागे स्नायादित्यादौ निमित्तमात्रश्रवणं तत्रोपरागनिमित्तं स्नानं करिष्य इत्या. दिसंकलयः । काम्ये त्वधिकारवाक्यातिपादितफलोद्देशेन वृष्टिकाम: कारीयर्या यक्ष्य इत्यादिसंकल्प इति संक्षेपः। विस्तरस्तु मतद्वये सर्वशक्त्य. धिकरणे तिर्यगधिकरणे च द्रष्टव्यः । शारीरकभाष्ये तु जन्नाद्यस्य यत इति सूत्रे यतो वेत्यादिविषयवाक्यव्याख्याने ब्रह्मणः सकाशादेव प्रप
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 257 258 259 260 261 262