Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
२८
भट्टगोपीनाथदीक्षितविरचितःइदं चामामारभ्य ज्ञेयम् । मार्कण्डेय:
म ब्रह्मग्रन्थिनाऽऽचामेन दूर्वाभिः कदाचन ।
काशहस्तस्तु नाऽऽचामेत्कदाचिद्विधिशङ्कया ।। इति । विशेषतः पवित्रलक्षणं स्मृत्यन्तरे--
व्यङ्गुलं मूलतः कुर्यादम्पिरेकाङ्गुलस्तथा ।
चतुरालमग्रं स्यात्पवित्रस्य च लक्षणम् । इति । तत्रैव
बारेण कुर्याद्रन्थि नु पवित्रस्य विचक्षणः । इति । तारः प्रणवः । रत्नावल्याम्--
द्वयोस्तु पर्वणोर्मध्ये पवित्रं धारयेद्बुधः । इति । पवित्रपातप्रायश्चित्तमुक्तं स्मृत्यन्तरे
पवित्रे पतिते ज्ञाते तथा जपमणावपि ।
प्राणायामनयं कुर्यात्स्नात्वा विमोऽघमर्षणम् ॥ इति । जपेदिति शेषः । अघमर्षणमृतं चेति मन्त्रत्रयात्मकं सूक्तम् ।। पवित्रत्यागे विशेष उक्तः स्मृन्यर्थसारे
नित्ये नैमित्तिके वाऽपि कर्मोपकरणे द्विजः ।
धृतं पवित्रं कर्मान्ते ग्रन्थि मुक्त्वैव तत्त्यजेत् ।। इति । कुशाभावे स्मृतिसारे--
कुशाभावे तु काशाः स्युः कुशाः काशाः समाः स्मृताः।
काशाभावे ग्रहीतव्या अन्ये दर्भा यथोचितम् ॥ इति ।। हारीत:
कुशाभावे तथा काशा दुर्वा व्रीहियवा अपि । गोधूमाश्चैव नीवाराः श्यामाकोशीरबल्वजाः ॥
मुञ्जा वाऽथ परिग्राह्याः सर्वकर्मसु निश्चितम् ।। इति । अत्र श्रीहियवगोधूमनीवारश्यामाकशब्दास्तत्तत्तृणपराः । सर्वपवित त्रेभ्यो हेमपवित्रमतिप्रशस्तमित्युक्तं हेमाद्रौ
अन्यानि च पवित्राणि कुशदूर्वात्मकानि च । हेमात्मकपवित्रस्य कलां नाईन्ति- षोडशीम् ।। इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262