Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
उपोद्घातः ।
चशब्दाद्वारादेर्ग्रहणम् । तथा च गर्ग :
तिथिनक्षत्रवारादि साधनं पुण्यपापयोः । वर्षमासादिकानां च निमित्तानां च सर्वशः ।। उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत् ॥ इति ।
६७
निमित्तपदं वर्षमासादिविशेषणमिति केचित्तन्न । संक्रमादिनिमित्तानुल्लेखापत्तेः । अन्ये तु निमित्तत्वं वर्षमासादिविशेषणमनिमित्तवर्षमासाद्यनुल्लेखार्थम् । चकाराद्वहणादिग्र णम् । निमित्त पदेन निमित्तत्वावच्छिभग्रह इत्याहुः । दपि न । चद्वयेन विशेषणत्वाप्रतीतेः । रुर्वश इत्यनेन निमित्तत्वावच्छिन्न ग्रहाच्च । एवं च पृथग्वर्पमासादिग्रहो निमितार्थ वा वर्षमासादिशब्दोल्लेखनार्थ वा । व्यतीपाताद्यनेकनिमित्तक एकस्याप्यनुल्लेखे तन्निमित्तकस्नानादि पुनः कार्यमिति हेमाद्रिः । अत्र केचिद्रहणादिनिमित्तस्य वर्षमासपक्षतिथ्यादिकालविशेषमात्रस्य प्रयागादिदेशविशेषमात्रस्य चोल्लेखः कार्यो न तु व्यापकानामयनमध्यदेशादीनामित्याहुः । अन्ये तु यथा प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु चेति - मात्स्ये प्रयागादिविशेपस्याङ्गत्वबोधकं तथैवाऽऽर्यावर्तः पुण्यभूमिमेध्यं विन्ध्य हिमालयोरिति भविष्योत्तरवचनमार्यावर्तादिसामान्यस्यापि । तत श्राङ्गत्वाविशेषादार्यावर्ताद्युल्लेखोऽप्यावश्यकः । अन्यथा प्रयागाद्युल्लेखोऽपि न स्यादित्याहुः । कालस्य तदर्थत्वमुलेखेनैव । उक्तं च वालहेम: द्रौ—
---
उद्देशेन हि तादर्थ्यं कालस्य तु विविच्यते ॥ इति ।
तिथिवारनक्षत्राद्युल्लेखविषये केचिन्नवीना आह: - यावन्ति कर्माधिकरणीभूतानि तिथिवारनक्षत्रादीनि तावतां सर्वेषामेकोल्लेखो नत्वारम्भमात्राधिकरणीभूतानां तावतामनन्वयापत्तेरिति । अनियतदिवसादिसाध्येषु कर्मसु तु सामान्याकारेणैवोल्लेखो नतु तत्तद्रूपेण | असंभवात् । इत्येवंप्रकारेणैव निर्वाहः । प्रायोगिकास्त्वारम्भमात्राधिकरणीभूतानामेव तिथिवारनक्षत्रादीनामुल्लेखं कुर्वन्ति । जातक.:
:
1
उक्त्वा तचत्कर्मफलं कर्म संकल येधः ॥ इति । दर्शपूर्णमासादियाजमान सूत्रेऽपि समस्ते क्रतावर्थं श्रूयमाणं यजमान. वादयते तथा नित्येषु यज्ञाङ्गेषु यानि तु कामयतिः श्रावयंति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262