Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 255
________________ भट्टगोपीना दीक्षितविरचितःयथाऽऽघारस्वोर्खतायां नीदस्तायां चार्थवादा इतरे तथाऽन्येषु यज्ञाड्रेष पुतीपातीं करोति प्रजयवैनं पशुभिः पुरीषन्तं करोति याफ मिनोति सुवर्गस्य लोकस्य प्रजात्या इथे त्वोजें वेति शाखामाछिनतीपमेद यजमाने दातीति । समस्ते नियतेऽनियते च साक्रतो ऋतशब्दपुरस्कार पत्विस्विविभिर्विहितर्विकर्तृके कर्मणि । तस्मादमिहो. त्रस्य यइक्रतोरित्यारस्य तस्मात्पशुबन्धस्य यइ.क्रतोरित्येवमन्तेनाग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशनामक्रतुरूप.णामपि ऋतुशब्देन गाणेनाप्यु. पाचानामिह ग्रहणम् । ज्योतिष्टोमस्य तु मुख्यत्वेनोपात्तस्य । यागविशेष एव स पशुके सोमाख्ये ऋतुशब्दो याज्ञिकप्रसिद्धया रूपः । वेदे च वाजपेये। तस्माद्वाजपेये सर्वे यइतवोऽवरुध्यन्त इत्यादौ । ततोऽन्यत्र पञ्चमहायज्ञेषु यज्ञसत्रशब्द गौणः । प्रकृते मुख्यमात्रनले हृविज्ञयाजमानकर्मविधानं विरुध्येत । तरमाद्गौणमुख्यानां ग्रहणम् । यहं व्याख्यास्याम इत्यत्र विधिलक्षगानि कर्माणि कर्मभिनिःश्रेयसमित्यादौ च प्रयुक्तौ यज्ञशब्दका मैशब्दावपहाय ऋतुशब्दं प्रयुञ्जानेनाऽऽचार्यगर्विसाध्यान्येव कर्माणि व्रतुशब्देन गृहीतानीति गम्यते । अर्थ मदं भूयादित्ययते तदर्थ फलमिति यावत् । तं कृतौ साध्यं विधिश्रत्येष्टसाधनयोग्यपरया नियतेष श्रेियसं लिङ्गलहकृतया विश्वजिदादौ स्वर्ग रात्रिसत्रादौ प्रतिष्ठादि कामादिषदवद्वाक्यसहकृतया च वायव्य ५ श्वेतमालभेत भूतिकाम इत्यादौ भन्यादिकमर्थत्वेनाऽऽवेदितं यजमानः कामयते । न च वर्तमानापदेशादनुवादः कामस्येति वाच्यम् । नियोजनस्वादानर्थक्यमेक स्यात् । तस्मात्कामये तेति विधौ प्रयोगोऽप्राप्तत्वात् । न च फलकामनायां विधिरस्ति कामनेच्छा तु वस्तुसौन्दर्यादिज्ञानादेव जायते न तु विधिना । विलिन फले प्रवर्तकः । अत एक फलांशे भावनायास्तु प्रत्ययो न विधायकः । इत्युक्तम् । तस्मात्फलसाधने विधिरित्येव वाच्यम् । नत्र वाचिको यः कामाभित्तयोऽप्राप्तः स एव कामयतिना विहितः । तं यजमान एवेत्ययं निययोऽपि युज्यते । यद्यपि नानावेदसतं फलं तथाऽपि नविरिभः संकल्पनीयं समाख्याग बाधात् । अत एव यो यक्ष्य इत्युक्वेत्यनाऽऽत्मनेपदं श्रूयते । उक्त्वेत्यनेन संकल्पस्य वाचिकत्वमुक्तं तदेवप्रया यजमानकर्म श्रुत्यैवोक्तं तेन यज्ञे प्रवत्स्यमानत्वेन न यजसानो न चारब्ध यज्ञो यजमानः स्याकिंतु यक्ष्यमाणोऽतोऽनेन यज्ञेन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262