Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
भट्टगोपीनाथदीक्षितविरचितःअहोरात्रेक्षगो दिव्यो वेदान्तश्रुतिभूषणः । सुवतुण्डश्चाऽऽज्यनासः सामघोषस्वनो महान् ॥ धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्क्रियः । प्रायश्चित्तनखो धीरः पशुजानुर्महाभुजः ॥ औद्ात्रान्त्रो होमलिङ्गः फलबीजमहौषधिः । वाय्वन्तरात्मा मन्त्रस्फिम्विकृतः सोमशोणितः॥ वेदीस्कन्धो हविगन्धो हव्यकन्यातिवेगवान् । उपाकर्मोष्ठचिबुकः प्रवग्यावर्तभूषणः ॥ नानाछन्दोगतिपथो गुह्योपनिषदा समः ।
छायापत्नीसहायो वै मेरुशृङ्गमिवोच्छितः ॥ इति । स्मृत्यन्तरे
त्रिमात्रः प्रणवो वाच्यः कर्मारम्भे मनीषिभिः॥ इति । सुमुखश्चैकदन्तश्चेत्यादीनि द्वादश नामानि मङ्गलार्थ पठेत् । गणेश'पुराण उक्तत्वात् । एवमन्यानपि श्लोकान्मङ्गलार्थ पठेत् । मार्कण्डेयः
संकल्प्य विधिवकुर्यात्स्नानदानव्रतादिकम् ॥ इति । रमृत्यन्तरे
संकल्प्य विधिवत्कुर्यात्स्नानदानव्रतार्चनम् ।
जपं होमं च यागं च विवाहादि च मङ्गलम् ।। इति । विष्णुरपि
संकल्प्य च यथा कुर्यात्स्नानदानव्रतादिकम् ।
अन्यथा पुण्यकर्माणि निष्फलानि भवन्ति हि ॥ इति । यथा यथावदित्यर्थः । पुण्येत्युक्ते जनादौ दृष्टार्थे न संकल्पः । कालहेमाद्री
___ स्मरेत्सर्वत्र कर्मादौ चान्द्रसंवत्सरं सदा ॥ इति । देवल:
मासपक्षतिथीनां च निमित्तानां च सर्वशः । उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत् ।। इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262