Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 235
________________ भट्टगोपीनाथदीक्षितविरचितः - | षिकः स्वरः । एवं प्राप्त उत्तरमूत्रम् - तानो वा नित्यत्वादिति । वाशब्दः पक्षान्तरपरिग्रहे । नैतदस्ति यद्भाषिकः स्वर इति । किंतु तानेन प्रयोगः । एकश्रुत्या प्रयोग इत्यर्थः । कुत एतत् । स्मर्यते ह्येवम्-- एकश्रुति दूरात्संबुद्धी, यज्ञकर्मण्य जपन्यूङ्ख सामस्वित्येवमादिवर्जितानां मन्त्राणामेकश्रुत्या तानेन प्रयोगो नित्यत्वात् । नित्यं वैदिकं वचनं स्मृतीनां तन्मूलं तत्वादिति व्याख्यातृभिर्व्याख्यातम् । द्वादशाध्याये तृतीयपादे भापास्वरोपदेशेष्वैश्वत्मवचनप्रतिषेधः स्यात् । मन्त्रोपदेशो वा न भाषिकस्य प्रायापत्तेर्भाषिकश्रुतिः । विकारः कारणाय । इति त्रिभिः सूत्रै जैमिनिना- युक्तम् । भाषास्वरशब्देन ४८ छन्दोगा व चैत्र तथा घाजसनेयिनः । उच्चनीचस्वरं प्राहुः स वै भाषिक उच्यते ॥ इति वचनलक्षितो ब्राह्मणस्वर उच्यते । तदुपदेशेषु प्रवचन सिद्धस्वर - स्रापदविधाने प्रवचनसिद्धगिरापदस्येव निवृत्तिः स्वादिति तानो वा प्रावचनो वेति कात्यायनप्रातिशाख्यसूत्रात्पक्षे चातुस्वर्यमपि । ऐकश्रुत्यस्वरूपमाहाऽऽश्वलायनः -- उदात्तानुदात्तस्वरितानां परः संनिकर्ष ऐकश्रुत्यमिति । दर्शपूर्णमासयाजमानसूत्रे - प्रत्यगाशिषो मानकर्मकरणाञ्जपति तथोपदिश्यमानानुपतिष्ठतेऽनुमन्त्रयतेऽभिमृशति जपनीति चेति । मन्त्रप्रयोक्तरात्मानं प्रत्यागच्छन्तीति प्रतीच इष्टप्रार्थनास्ताः प्रतिपाद्यत्वेन येषां मन्त्राणां ते तथा प्रत्यक्षं मह्यं स्यादित्यात्मनामित्वं तान्मन्त्रान्यजमानो जपति । यजमान एव जपत्येवेति चोभयं नियम्यते । कर्मबाह्य। चेष्टा तस्याः करणत्वेन प्रतीतास्ते कर्मकरणास्ते हि तूष्णीकक्रियासु प्राकृतासु विहितास्त्रेव प्रत्यगाशिषो मन्त्रसाकाङ्क्षासु लिङ्गेन तत्र क्रियाप्रतिपादकत्वाल्लक्षणया गच्छन्त्येव । ये त्वकर्मकरणास्तेषः तूष्णीकाः क्रियाः प्रतिगमने सामर्थ्यं नास्ति । दीक्षणीयेष्टित्रदेव जपस्याssरादुपकारत्वेऽपि यजमान संस्कारत्वमपि । अत एव स्वसंस्कारव्यतिरिक्ते कर्मणि प्रतिनिधिः प्रवसतो यजमानस्यग्विक्ष्यते । जपस्य संस्कारक - त्वान्न तत्र प्रतिनिधिरिति स्वस्यैव भवसतो जपो वक्ष्यते । तदेवं जपस्याssरादुपकारकत्वे संपादित एवोपपद्यते । अत्रायं फलितोऽर्थः - अविहितानां जपार्थतया विधिर्जपतीत्येव कल्प्यो यजमानकर्तृकः साक्षात्प्रत्यक्षजपविधिविहितानां विनियोगं जपतीति चेत्यनेन वक्ष्यति । अतो ज्ञायतेऽत्र विधिः कल्प्य इति । उपतिष्ठत इत्यादिषु तथेत्यनेन जपधर्म Shree Sudharmaswami Gyanbhandar-Umara, Surat · www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262