Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
उपोद्घातः ।
स्वधाकारौ न पठ्यते तत्रापि स्वाहाकार एवं न स्वधाकार इति भाष्यकृता नित्यग्रहणप्रयोजनं दर्शितम् । गार्ख एवैतद्भवतीत्येतयर्थं दर्शयितुं गृह्यसूत्रे विधानं न तु स्वाहाकारस्यापि विधानम् । वाक्यभेदापत्तेः । अतः स्वाहाकारं सिद्धवत्कृत्वैव तत्र नित्यत्वविधानं क्रियत इत्यत्रश्य = मेष वक्तव्यम् । एवं च श्रौत स्वाहाकारमाप्तिः सिद्धा भवति । परं तु यत्र पित्र्यमन्त्रे स्वधाकारो न पठ्यते तत्र स्वाहाकार एवेति श्रते न भवति किं तु तत्र स्वधाकार एवेति । वायव्याया अजायां वशाया यागे जयाभ्यातानराराष्ट्रभृद्धोमा विहितास्तत्रान्तिमाभ्यातानहोमे स्वधाकार एव तस्यापाठs. पे न स्वाहाकारः । एवं चानित्यत्वं स्वाहाकारस्येति युक्तमेव । अत्रापि गार्ह्यपरिभाषार्थप्रवृत्तिरिष्ठा स्यात्तदाऽचैव परिभाषा कृता स्यात् । श्रौते कृप्तानां परिभाषाणां तु गा प्राप्तिः श्रतमध्ये गृह्यसूत्रानानबलादाकाङ्क्षितत्वात्पूर्वत्र कृतानां परिभाषाणामुत्तरत्रानुवृत्तेर्यक्ति सहत्वाच्च । समिदाधाने तु न स्वाहाकारः । तस्य जुहोतिचोदितत्वा भावात् । समिघमाधाय हुत्वोपस्थाय देति ब्रह्मत्वसूत्र आधामहोमयोः पृथग्ग्रहणादेव ज्ञायते यत्र जुहोतिचोदना नारित तत्र स्वाहाकारः कुत्रापि नास्तीति । यत्रास्ति पाउन स्वाहाकारस्तेऽपि दर्विहोमा एव | अम्यत्र स्वाहाकारे श्रद्धाज, ड्यमनेन परिहृतम् । सूत्रान्तरे किंचिन्मूलं दृष्ट्वा कल्पयन्ति ! यथाऽऽपस्तम्बेन सूक्तवाक्ये न स्वाहाकार इत्युक्तं तदरमत्सूत्रकारस्य पक्षे तु न चाऽऽशङ्का न चोतरम् | आश्वलायनमते तु मन्त्र आदौ मध्येऽपि स्वाहाकार सत्वेऽन्ते स्वाहाकारो न भवतेि । तथा च तत्सन चेन्मन्त्रे पठित इति । अन्ते स्वाहा शब्द सत्ये ऽपि
मन्त्रान्ते या वह्निजाया सा तु मन्त्रस्वरूपिणी । तदन्तैऽन्य। प्रयुञ्जीत होमार्थं सा प्रकीर्तिता ॥
५५
इति शक्तिसंगमतन्त्रवचनादम्योऽपि स्वाहाशब्दों मन्त्रान्ते स्वाहाशब्दसत्रेऽपि तान्त्रिकैरेव प्रयोज्यो न वैदिकैरिति द्रष्टव्यम् । कात्यायन:गार्हपत्ये संस्कारा इति । प्रतिसपमाद्याः संस्कारा भवन्तीति शेषः । स एव--- घृतमाज्ये लिङ्गासस्य होमोऽनादेश इति । धर्मसूत्र - नमोक्षितमिन्धनमग्नावादध्यादिति । अग्निरोधने विशेषस्तत्रैव । न चैनमुपथमेदिति । अप्रयत इत्येव । एनमग्निमप्रयतो नोपधमेदिति । प्रयतस्य मं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262