Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
उपोद्घातः ।। ल्मनस्तावत्सपिनयनाभिसंधानपूर्वककडूयनोपक्रमका प्रयुक्तो मन्त्रोऽगृह्यमाणविशेषत्वात्तन्त्रं भवतीति । तथा तत्रैव स एव स्वप्ननदीतरणाभिवर्षणामध्यप्रतिमन्त्रणेषु चैवमिति । एवमित्यनेनः चोदनैक्यादित्यस्यानुवृत्तिः । अत्राप्यभिसंधानव सर्वत्र चोद क्यं द्रष्टव्यम् । शुल्बवेष्टने प्रतिधातु मन्त्रावृत्तिः । मध्य आवेष्टनक्रियायाः संधानमन्त्रेण व्यवधानात् । द्रव्यपृथक्त्वे दर्शितव । अर्थः प्रयोजनं तस्य पृथक्त्वे कृष्णाजिनावानमवहननार्थ पपणार्थ चेति । देश पृथक्त्वे-दक्षिणक.पा-- लयोग उत्तरकपालयोंगे चेति । परिभाषासूत्रे- अर्थपृथक्त्वात्काड्यन-- मन्त्रोऽभयावर्तत इति । अत्र कालव्यवाय कृतमर्थपृथक्त्वं द्रष्टव्यम् । तथा-परायान्केन क्रियेरन्यथा कपालेनोपर पति यजमानेन संमिता-- दुम्बरी भवतीति । परार्थस्तुपोपवापः स एके व कपालेन कर्तव्यः । नानायजमानेष. कर्मसु द्वादशाहादिषु, कर्मफलार्थ प्रवृत्तानां यजमानानां मध्य एकेन यजमानेनौदुम्बरीमानं कर्तव्यम् । तावतव शास्त्रार्थो निष्पन्नो भवतीत्यर्थः । इतिशब्दः प्रकारार्थः । तथा-उत्तरत उपचारो विहार इनि श्रुतिरेव । उत्तस्त उपचारों यज्ञ इति शाखान्तरे । तसिस्तृतीयार्थे । विहारस्य य उत्तरभागस्तेनोप. समीपे चारो गमनागमनका यत्र । न. दक्षिणभागेनेत्यर्थः । अनिर्दिष्टदेशाः क्रिया. विहारस्योत्तरतः कार्याः । पिच्यास्तु क्रिया दक्षिणतो विहारस्य । दक्षिणावद्धि पितृणामिति वाक्य शेषादित्यापस्तम्बसूत्रव्याख्यातारः । तथा—प्राङ्न्यायान्युदङ्न्यायानि वा. प्रदक्षिणं यज्ञ कर्माणि करोतीति । माच्दश्चि वाः कर्माणि संतिष्ठेरनिति श्रुतेः । प्रामपवर्गाण्युदगपवर्गाणि वा. करोतीति समाप्तिर्निर म्यते । तथा प्रादक्षिण्यं नियम्यते.। काल्यायनेन. चाऽऽवृत्तौः सामन्ते माउच्युदञ्चि प्रदक्षिणमिति श्रुत्यनुसारेणोक्तम्प्राइच्युदच्यावृत्तौ सामन्ते च प्रदक्षिणमिति । कर्मावृत्तों प्राङ्. न्यायानीत्यादि । सामन्तें समन्ताद्विहिते कर्मणि प्रदक्षिणमिति नियमः। तेन न सर्वत्र प्राङ्न्यायान्युदङ्न्यायानीति । नापि प्रदक्षिणमिति किंतु, पूर्वोक्तव्यवस्थयेति व्याख्यातारः । नीयन्ते परिसमाप्यन्ते यानि तानि । यइ.ग्रहणं वैतानिककर्ममात्रग्रहणार्थम् । या स्मृतिः पित्र्येषु. दक्षिणापवर्गाण्यप्रदक्षिणं कर्माणीति सा स्मार्तेष्वेव । अत्र यज्ञग्रहणेन प्रत्यक्षदर्शितश्रुत्य नुसारेणाविशेषेण देवपिन्य पु माङ्न्यायान्युतङ्न्या. यानि वा प्रदक्षिणमिति च नियम्यत इति । तथा-समालजातीककम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262