Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
भट्टगोपीनाथदीक्षितविरचितःज्येष्ठे श्रद्धाविहीने सत्याधेयं तदनुज्ञया ।
पितुः सत्यप्यनुज्ञाने नाऽऽदधीत कदाचन ।। इति । अत्र च पित्रादावधिकारिण्यपि तदाज्ञया पुत्रादिराधानादि कुर्यात् । यद्वा भ्रात्रनुज्ञयव कुर्यात्र पित्रनुज्ञयति तात्पर्यमिति केचित् । अन्ये तु निषेधस्तावत्सविषयस्तत्राधिकारिणि पुत्रादौ विशेषतः प्रतिप्रसवाभावात्पुत्रादेरनधिकार एव । द्विविधोऽनधिकारी जात्यन्धादिर्नास्तिकादिश्च । तत्र जात्यन्धादौ तु पित्रादावनधिकारिण्यपि तदाज्ञयाऽऽधाना. यधिकारः । नास्तिकादौ तु पित्रादावनधिकारिणि सत्यत्यन्तनास्तिक्ये. ताऽऽधानादिकरणसंभावनानिवृत्तावप्यग्रजानुमत्येवाधिकारः। पितुस्त्वतुमत्याऽपि न । अत एव श्रद्धया हीन इत्युक्तम् । एतद्विषयमेव च।
दारैस्तु परिविद्यन्ते नाग्रिहोत्रेण नेज्यया। इति हारीतवचनमग्रजे विवाहामिहोत्रयोर्विशेषाभिधानार्थत्वेन द्रष्टव्यम् । पश्चाद्विवाहे दोष एव । आधानादौ नेति । यदा तु कादाचित्कनास्तिक्येन पित्रादावाधानादिकरणसंभावना तदाऽनुशयाऽपि नाधिकारः । अधिकारिणि तु पित्रादौ दुरापास्त एवानुज्ञयाऽधिकार इति प्राहुः। श्रुतौ-न म्लच्छित नापभाषित म्लेच्छो ह वा एष पदपशब्द इति । यणिस्तर्वाणो नामर्पयो बभूवुः । यद्वा नस्तद्वा न इति प्रयोक्तव्ये यणिस्तर्वाण इति प्रयुञ्जते । यज्ञकर्मणि नापभाषन्त इति श्रुतेः कर्मकाल एवापभाषणनिषेध इति केचित् । तेऽसुरा हेलयो हेलय इति वदन्तः पराबभूवुरित्यकर्मकालेऽपि दोषश्रुतेरकर्मकालेऽप्यपभाषणे दोष इत्यन्ये । मन्त्रार्थ विचारपूर्वकमेव क्रियाः कर्तव्या अन्यथा दोषः । तया च व्यासः
मन्त्रार्थमनुसंधाय जपहोमादिकाः क्रिया।
मनीषिभिः प्रकर्तव्या अन्यथा नरको भवेत् ॥ इति । ऋष्यादिस्मरणमपि कार्यम्
आर्ष छन्दो दैवतं च विनियोगं मनोस्तथा । ब्राह्मणेन प्रयत्नेन वदितव्यं विपश्चिता ॥ अविदित्वा तु यः कुर्याधाजनाध्यापने जपम् । होमसंध्यार्चनादीनि तस्य त्वत्सं फलं भवेत् ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262