Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
भट्टगोपीनाथदीक्षितविरचितः --
त्रिधा कर्माधिकारित्वं वैश्यानां कर्म ईदृशम् ॥ दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् । एतादृशं नरव्याघ्र कर्म शौद्रमुदीरितम् ॥ स्वस्वकर्मरता एते मयदर्थाखिल हारिणः । मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप । इति । आत्मनो द्विविधं ज्ञानं शास्त्राचार्योपदेशजं परोक्षं ध्यानजमपरोक्षं च । दाद शस्त्रास्त्रविद्यायां दृढतरोऽभ्यासः । शौर्य शस्त्रास्त्रप्रयोगसामर्थ्यम् । दाक्ष्यं परप्रयुक्तशस्त्रास्त्राणां निवारणे निपातेऽपि व्यामोहराहित्यम् । एतत्रितयफलं युद्धे पृष्ठामदर्शनमपराङ्मुखत्वम् । तदेतदेकं क्षात्रं कर्म । शरण्यपालनं शरण्यः शरणागतस्तस्य पालनं शिविदिलीपादिवत्स्वशरीरार्पणेनापि संरक्षणम् । इदं द्वितीयं कर्म । दानं कर्णदधीचित्रत्स्वाङ्गन्समर्पणेनातिथेर्मुख्यकार्य संपादनमिदं तृतीयं कर्म । धृतितेजःस्त्रभावज मित्येतत्पूर्वेषां त्रयाणामपि विशेषणम् । पूर्वोक्तं त्रयमपि स्वभावजेनानागन्तुकेन तेजसा सामर्थ्येन च विना न भवतीत्यतस्तेषामिदं युक्तं विशेषणं धृतितेजःस्वभावजमिति । वेदाध्ययनं तदर्थानुष्ठानं चास्य त्रैवर्णिकत्वादेव प्राप्त तो नोक्तं दानेन वा तदुपलक्षणीयम् | प्रभुतेत्यस्यैव व्याख्यानं मनऔन्नत्यमिति चतुर्थमिम् । एवं सुनीतिरित्यस्यैव व्याख्यानं लोकपालन मिति पञ्चममिदम् । एतानि चतुर्णां वर्णानां कर्माणि | नरव्याघ्र नृपेत्येतद्द्द्वयं वरेण्यराज्ञः संबोधनम् । धर्मसूत्रे अशूद्राणामदुष्टकर्मणामुपनयनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कर्माणि शुश्रूषा शुद्रस्येतरेषां वर्णानामिति । स्मृत्यन्तरे -
H
सदाचारपरो विप्रः शुभं यत्र विराजते । सदाचारविहीनस्तु नरकायोपकल्पते । इति ।
आचारः परमो धर्मो नृणां श्रेयस्करो महान् । इह लोके परा कीर्तिः परत्र परमं सुखम् ॥ इति ।
विष्णुपुराणे
नास्त्याचारात्परं पुण्यं नास्त्याचारात्परं तपः । नारत्याचारात्परं दानं नास्त्याचारात्परं सुखम् ॥ इति ।
पराशरः
आचारः परमो धर्म आचारः परमं तपः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262