Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 207
________________ भहगोपीनाथदीक्षितविरचितःच वेदाध्ययनं तन्नियते तेषामेव ब्राह्मणविहिता यज्ञा येषु कायमविप्रतिषिद्धं येषां च प्रकृतिलिङ्गानि यज्ञाः श्रूयन्ते त्रीणीते मन्त्र कृती वृणीते यषि मन्त्रकृतो वृणीत इति विज्ञायते गायत्रिया ब्राह्मणस्य परिदध्यात्रिष्टुभा राजन्यस्य जगत्या वैश्यस्येति तेषामग्रिहोत्रं दर्शपूर्णमासौ च नियतौ सोमेज्या ब्राह्मणस्याऽऽधानादग्निहोत्रं दर्शपूर्णमासी च नियताविति । तथा-तथाजीवपितुरिति । नियम्येते इल्याकृष्यते । यस्य त्रैवर्णिकस्यान्त्ययोर्वा योऽयं नियम उक्तः स तु तेषां मध्ये तथाजीवपितुरेव नान्यस्य नियमः । लथा नियताग्निहोत्रदर्शपूर्णमासकारिणी जीवौ पितरौ यस्य स तथा । यदि पितरौ जीवतस्तर्हि ताभ्यामाधानादित्रये कृत एव पुत्रस्याधिकारो नान्यथा । तयोरकृताधान योरन्यतरस्य मरणे सत्येवाधिकार इत्यर्थः । भरद्वाजः-न जीवपितुरनयाधानं विद्यत इत्येक विद्यत इत्यपरमिति । इदं च पितुरधिकारसत्वेऽपि द्रष्टव्यम् । सूत्रे तृतीयप्रश्न उपक्रमादितरे नियम्येरनिति । अग्निहोत्रदर्शपूर्णमासव्य. तिरिक्ताश्चातुर्मास्यादिनित्यपदार्था इतरशब्देन ग्राह्यः । कात्यायन:अथातोऽधिकारः फलयुक्तानि कर्माणि सर्वेषामविशेषान्मनुष्याणां वाss, रम्भसापादनहीनाश्रोत्रियपण्ढशूद्रवर्ज ब्राह्मणराजन्यवैश्याना श्रुतेः स्त्री चाविशेषाद्दर्शनाचेति । द्रव्यसंपत्तावेव सोमयागः कार्यः । सथा च मनु:-- यस्य त्रैवार्षिक बित्तं पर्याप्तं भृतिवृत्तये । अधिकं वाऽपि यस्य स्यात्स सोमं पातुमर्हति ॥ इति । मत्स्यपुराणे अन्नहीनो दहेद्राष्ट्र मन्त्रहीनस्तु ऋत्विजः । आत्मानं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः ॥ इति । मनु: पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । नत्वल्पदक्षिणैर्यज्ञैर्यजेताथ कथंचन ॥ इन्द्रियाणि यशः स्वर्गमायुः कीर्ति प्रजां पशून् । हन्त्यल्पदक्षिणो यज्ञस्तस्मानाल्पधनो यजेत् ॥ माक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥ इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262