Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 205
________________ भट्टोपीनाथदीक्षितविरचितःतत्र सामान्येनाधिकारिणं वर्णयन्ति न्यायविदः-अर्थी समर्थो विद्वाञ्शास्त्रापर्युदस्तस्तत्राधिकारीति । शास्त्रशब्दस्तदनुसारिमीमांसादिप. रोऽपि । वेदपरोऽपि कचित् । शास्त्रयोनित्वादिति सौत्राबीहिशास्त्रं यवशास्त्रीमत्यादितान्त्रिककृतान व्यवहारात् । उक्तं च भामत्याम् प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतशेन वा । पुंसां येनोपदिश्येत तच्छ स्त्रमभिधीयते ।। इति । तृतीयप्रश्ने सूत्रे तेपामेव ब्राह्मणविहिता यज्ञा येषु कायमविप्रतिषिद्धं यथा द्रव्यवत्ता शरीरकान्य वेति । येषु त्रैवर्णिषु यज्ञस्य साङ्. गस्य कात्न्य विद्वत्ताऽर्थवत्ता तथा शरीरकास्य शरीरदाढयं सवर्णस्त्रीपरिग्रह ऋत्विगादिसंपत्तिपत्यता तेषामेव यज्ञा न तु परमुखेण पृष्ट्वाऽपि कर्तारो भवन्ति । तथाऽथ संपादयिष्यामीति । अत एव यस्य त्रैवार्पिक धान्यं स तु सोमं पिद्विजः । इत्यादि स्मयते । तथा स्त्री नासवर्णा मन्त्रपाठमात्रवती सत्यप्यधिकृता । तेषां वर्णिकानां स्त्री पुंवञ्च पुनास्त्रि यति सूत्राभ्यामेकशंषेण तेषां त्रैवर्णिक्यः स्त्रियोऽपि गृह्यन्ते । एवकारः फलकामिनामपि शूद्राणाम. न्याधानादिप्रापकलिङ्गनिरासार्थः । ब्राह्मणेन विहिता ब्राह्मणवि. हिताः । ब्राह्मणेनेति स्मातधर्माणां शुदेऽपि प्राप्तिनिवारणार्थम् । ब्राह्म न विहिताः श्रौता एव स्फुटयितुं यज्ञा इत्युक्तम् । यज्ञशब्देन श्रोतत्वेनोपलक्षिता अग्न्याधानादयो गृह्यन्ते । तथा शरीरकात्स्न्यं येषामगानुष्ठानमविप्रतिषिद्धं न विरुद्धं तेपामेव ते यज्ञा नान्येपामन्धपगुमूकबधिराश्रोत्रियाकिंचनानामाज्यावेक्षणविष्णुक्रमणमन्त्रोचारगसंबोय. नयाजमानदक्षिणासु यज्ञाङ्गेषु विरोधोऽन्यथा स्यात् । अनधीतस्थापि त्रिवृमिष्टुत्पायश्चित्तत्वेन विहितः साधुत्तस्याग्न्याधानादिकर्मसाद्गुण्णय, तनो भवति तस्याधिकारो नित्यनैमित्तिकेषु । अकिंचनस्यापि नित्येविष्टिपशुचातुर्मास्येषु सोमेष चान्वाहार्थमात्रस्य दक्षिणात्वस्य विधास्य. मानत्वात्प्रतिप्रसवः । तथा मृतभार्यस्य दारऋर्माशक्तस्य स्वार्थमाधानं कल्पसूत्रे वक्ष्यते तस्य विना भार्ययाऽपि । कल्पसूत्र एव पक्षे पत्नी निर्मन्थ्येन दहन्तीति तत्राप्यग्नयः स्वार्थमेव स्थापनीयाः । अनागापि नित्यं कार्य त्रैवर्णिकानामेवाधिकार इति । विहितप्रतिषिद्धयानित्यनैमित्तिकयोर्यथाक्रममकरणे करणे च दोष उत्तो याज्ञवलयेन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262