Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 217
________________ M. भट्टगोपीनाथदीक्षितरिचितः-- आंगपुराण एव स्नानानामपि सर्वेषां वारुणेनैव मानवः । कर्तुमर्हति कर्माणि विधिवत्सर्वदा द्विजः ।। असामर्थ्याच्छरीरस्य कालशक्त्याद्यपेक्षया । मन्त्रस्नानादीनि पञ्च एक इच्छन्ति मूरयः ।। इति । अहतवासोधारणमहतस्वरूपमहतस्याशुचिसंस्पर्शे शुद्धिप्रकारं चाऽऽह. बोधायनो धर्मसूत्रे-शुचिमध्वरं देवा अजुषन्तेति । शुचिकामा हि दवाः शुचयश्च तदेषाऽभिवदति-शुची वो हव्या मरुतः शुचीनार शुचि हिनोम्यध्वर शुचिभ्यः । ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः । इत्यहतं वाससार शुचि तस्माद्यत्किंचेज्यासं. युक्त५ स्यात्सर्वं तदहतैर्वासोभिः कुर्यात् । प्रक्षालितान्यप्लि(क्लिान्यनुरयुक्तान्यहनानि वासासि पत्नीयजमानावृत्तिजश्व परिदधीरनेवं प्रक्रमा. दूध दीर्घसोमेषु सत्रेषु चैवमृत्विजो यथासमान्नातं यथैतदभिचरणीये. टिपशुसोमेषु लोहितोष्णीषा लोहितवाससश्वविजः प्रचरेयुचित्रवासस. श्चित्रोष्णीषा इति च । क्षौमाणि वासा सि तेषामलाभे कार्यासिकान्योर्णिकानि कौशानि वा भवन्ति । मूत्रपुरीषलोहितरेत प्रभृत्यपहताना मृदाऽद्भिरिति प्रक्षालनं वासोवद्वल्कलानां वल्कलबत्कृष्णाजिनानां न परिहितमनिरूढमप्रक्षालितं प्रावरणं न पल्यूलितं मनुष्यसंयुक्तं देवत्रा युञ्जयादिति । देवत्रा देवकर्मणि । स्मृत्यन्तरे धौवतस्त्रधरः कुर्यात्सर्वकर्माणि संयतः । इति । प्रचेताः ईपद्धतं नवं श्वेतं सदर्श यन्त्र धारितम् । अहृतं तद्विजानीयात्सर्वकर्मसु पावनम् ॥ इति । ईपद्धौतमकारुवौतम् । अत एव वृद्धमनुः स्वयंधौतेन कर्तव्या क्रिया धा विपश्चिता । न तु नेजकधौतेन नोपभुक्तेन वा कचित् ।। इति । नेजको रजकः । स्वयंग्रहणादेव नेजकनिवृत्तौ पुनर्नेजकार्तिषेषोऽन्येनापि सवर्णेन धौतस्य क्रियार्थत्वमस्तीति ज्ञापनार्थः । ईपद्धौ: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262