Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
भट्टगोपीनाथ दीक्षितविरचितः
तत्र भक्तिर्द्विविधा मुख्या गौणी चेति । तत्रेश्वरविषयक ईश्वरप्रीतये कर्म कर्तव्यमिति श्रीत्य परपर्यायानुरागाख्यश्चित्तवृत्तिविशेषो मुख्या -भक्तिः । तथा च भक्तिमीमांसासूत्रम् -- सा पराऽनुरक्तिरीश्वर इति । अथातो भक्तिजिज्ञासेति सूत्रोपात्ता भक्तिस्तत्पदार्थः । तस्याः परेति विशेषणम् । परां मुख्यां भक्तिमुद्दिश्यानुरक्तिर्लक्षणत्वेन विधीयत इति तदर्थः । अत एव परेति गोणी व्यावर्तयतीति तद्भाष्यम् । गौण्या तु समाधिसिद्धिरिति सूत्रे गोणी वृत्तिर्मक्तिः सेवारूपा कथिता | भक्तयेवैिश्वरः - प्रत्यक्षो भवति । तथा च श्रुतिः -- पञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्परापश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमेक्षदावचचक्षुरमृतत्वमिच्छन्निति । स्मृतिरपि --
-स्६
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् । इति ।
ईश्वरप्रणिधानाद्वेति योगसूत्रेऽप्येवम् । प्रणिधानपदं भक्तिपरामिति राजमार्तण्डः । ब्रह्मसूत्रमपि अपि संराधने प्रत्यक्षानुमानाभ्यामिति । अव्यक्तमनि ब्रह्म भक्तया प्रत्यक्षं भवति श्रुतिस्मृतिभ्यां तथाऽवगमादिति तदर्थः ।
भक्त्या त्वनन्यया शक्य. अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।।
इति भगवद्वचनमपि । अत्र प्रवेष्टमित्यनेन ब्रह्मभावाख्यो मोक्ष उच्यते सोऽपि भक्त्यैव लभ्य इत्यर्थः । चित्तशुद्धिविधुरस्य बाह्यशुद्धिवैफल्य
माह व्यासः
-
गङ्गातोयेन सर्वेण मृद्भाव नगोपमैः ।
आमृत्यु चाऽऽचरञ्शौचं चित्तदुष्टो न शुध्यति ॥ इति ।
स एव
शौचं हि द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं नाव शुद्धिस्तथाऽऽन्तरम् ॥ इति । भावशुद्धिश्चित्तशुद्धिचित्तसंस्कार इति यावत् । चित्तसंस्कारानाह
बृहस्पतिः—
-
दया क्षमाऽनसूया च शौचानायासमङ्गलम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262