Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 200
________________ उपोद्घातः । मिति गृह्यविहितम् । तस्यैव संस्थात्वात् । तच्च संस्काररत्नमालायाम. स्माभिः साधितमस्ति तत्ततो द्रष्टव्यम् । श्रवणी पाणमासी तत्र कर्तव्यं श्रवणाकर्म । आग्रहायणी गशीपी तत्र कर्नव्यं प्रत्य वरोह णम् । चैत्री तत्र कर्तव्य : शलगवः । आयु... अश्विनी पौ माझी तत्र कर्तव्यमाश्वयुजीकर्म । औपास नहोमस्य संस्कार वैखानसमने । तथा च तत्सूत्रम्-स्थालीपाकोऽष्टका अमाश्राद्धमानहोमः श्रावण्याय हायणी चैत्रीति सप्त पाकर संस्था दैश्वदकमेके चैत्रीस्थाने समामनन्तीति । पाकशब्दः प्रशस्तवाच्यल्पवाची च । पाकयज्ञाः प्रशस्तयज्ञा अल्पयज्ञाश्च । तद्रूपाः संस्थाः पाकयज्ञसंस्था इत्यर्थः । प्रशंसायां पाकशब्दस्तं पाकेन मनसेति मन्त्रे दृष्टः । अल्पत्वे योऽस्मत्पाकतर इत्यस्मिन्मन्त्र। यदि पाकशब्दः पत्तो वर्तत तदा सत्याषाढमूत्रानुसारिभिराश्वयुज्याः मत्रकृता सत्यापाढेनाविहितत्वेन गृह्य न्तरोक्तस्योपासनहोमस्यैव तत्स्थाने स्वीकार्यत्वेन तत्र च पाकामावेन पाकयज्ञसंस्थात्वं शास्त्रान्त. रोत्त.मनुपपन्नं स्यादिति । वढचानामपीदमेवाभिमतम् । अन्यथाऽऽज्य. होमेषु पाकयज्ञानातत्तन्त्रमितिवचनसिद्धं तन्त्रत्वं न स्यादिति । यस्मादेतेषु संस्कारा आम्नातास्तैश्च ब्राह्मण्यमेवाऽऽप्यतेऽतः प्रशस्ता अल्पतन्त्रत्वादल्पाश्च । के पुनस्ते संस्कारा उपनयनाद्याः । तस्मात्सर्वेषां पाकयज्ञत्वमिति । पाकयज्ञपदस्य रूढत्वं लाट्यायनद्राह्यायणाभ्यामुक्तं पाकयज्ञा एकानौ यज्ञा इति । बोधायनोऽपि कर्मान्तसूत्र आह-कियत्यः पाकयज्ञसंस्थाः कियत्यो हविर्यज्ञसंस्थाः कियत्यः सोमसंस्था इति । हुतः प्रहुत आहुतः शूलगो बलिहरणं प्रत्यवरोहणमष्टका अपरिमिता उ हैके ब्रुवते यच्च किंचान्यत्र विहाराद्ध. यते सर्वास्ताः पाकयज्ञसंस्था इति । विहारादन्यत्राविशेषेण यत्किंचि. बेतानेरन्यत्रेत्यर्थः । आश्वलायनोऽपि-त्रयः पाकयज्ञा हुता अग्नौ हूयमाना अनग्नौ प्रहुता ब्राह्मणभोजनं ब्रह्मणि हुतमिति । तत्रानन्तर्गतः पशुर्निरूढस्तस्य बन्धो बन्धनं यस्तिदाख्यं कर्म । सुत्रामदेवताकं सुराग्रहसाध्यं कर्म सौत्रामणी । हविः पुरोडाशचरुसांनाय्यपश्वादि । तत्साध्या ये यज्ञास्ते हविर्यज्ञास्तद्रूपा इत्यर्थः । यद्यप्यग्न्याधाने हविःसाध्यता नास्ति तथाऽपि पवमानेष्टयादिगतहविःसंबन्धमादाय हविर्यज्ञत्वम् । यद्यपि सौत्रामणीद्वयमस्ति तथाऽपि चरकाख्याया एव सौत्रामण्याः संस्थात्वं न कौकिल्या इति विध्यपराधव्याख्याने साधयि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262