Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 475
________________ पञ्चमो ॥४६६॥ समराइच्च-16 मझे पिङ्गलगन्धारो। अहं पि य विमाणारूढो वाउवेगप्पमुहविज्जाहररायपरियो ठिओ गयणमग्गे । तो आसन्नीहूयं अणङ्गरइवलं। कहा पुच्छिओ मए परबलराईणं नामाइं अमियगई। भणियं च तेण । देव, तुण्डे ठिओ सयडवृहस्स कञ्चणदाढो, वामपासे असोओ दक्खिणे कालसीहो, मज्झे विरूवो, पिट्टओ अगङ्गरई । तओ परबलदंसणपहढे पयलियं चण्डसीहवलं । पुरओ से ठियं जुद्धसज्जं कश्च॥४६६॥ णदाढसेन्नं । तओ वज्जन्तसमरतूरं वग्गन्तविज्जाहरं उग्घोसिज्जन्तपुव्वपुरिसगोत्तं मुञ्चन्तसीहनायं समावडियं जुद्धं । तत्थ खलसमिद्धीओ विय असुहयाओ निवडन्ति भल्लीओ, कालरतिदिसिन्निगासा अइन्ति नाराया, जममहिससिङ्गतुल्लाओ पडन्ति गयाओ, लहुइयअसणिमाहप्पा वियम्भन्ति मोग्गरा, अद्धचन्दछिन्नाणि उप्पायमण्डलाणि विय गलन्ति आयवत्ताणि । तओ सोणियसित्तमहियलं विज्जाहरसीससंकुलं बहुपडियकबन्धमीसणं निवडमाणपहरणसद्दालं सन्नाहनियडियासिसंभूयहुयवहजालाउलं च जायं महासमरं ति। ण्डसिंहः, वामपार्श्व समरसेनः, दक्षिणेन देवर्षभः, पश्चिमेन मतङ्गः, मध्ये पिङ्गलगान्धारः । अहमपि च विमानरूढो वायुवेगप्रमुखविद्याधरराजपरिवृतः स्थितो गगनमार्गे । तत आसन्नीभूतममनगरतिबलम् । पृष्टो मया परवलराजानां नामानि अमितगतिः । भणितं च तेन-देव ! तुण्डे (मुखे) स्थितः शकटव्यूहस्य काञ्चनदंष्ट्रः, वामपाश्र्वेऽशोकः, दक्षिणे कालसिंहः, मध्ये विरूपः, पृष्ठतोऽनङ्गरतिः । ततः परबलदर्शनप्रहृष्टं प्रचलितं चण्डसिंहबलम् । पुरतस्तस्य स्थितं युद्धसज्ज काञ्चनदंष्ट्रसैन्यम् । ततो वाघमानसमरतूर्य बलाद्विद्याधरम् उद्घोष्यमाणपूर्वपुरुषगोत्रं मुच्यमानसिंहनादं समापतितं युद्धम् । तत्र खलसमृद्धय इवासुखड़ा निपतन्ति भरूयः, कालरात्रिदृष्टिसन्निकाशा आयान्ति नाराचाः, यममहिषशृङ्गतुल्याः पतन्ति गदाः, लघूकृताशनिमाहात्म्या विजृम्भन्ते मुद्राः, अर्धवन्द्रछिन्नानि उत्पातमण्लानीव गलन्ति आतपत्राणि । ततः शोणितसिक्तमहीतलं विद्याधरशीर्षसंकुलं बहुपतितकबन्धभीषणं निपतत्प्रहरणशब्दवत् सन्नाहनिपतितासिसंभूतहुतवहज्वालाकुलं च १ वायुवेग- क ख । २ कालजीहो ख । ३ -संगासा क । ४ लधुझ्यास-क । www.jainelibrary.org For Private & Personal Use Only Jain Education International

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614