Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 584
________________ समराइच्च कहा । ॥५७५॥ लज्जिया अम्हे इमिणा पेमायचरिएणं, अत्थि "णे महन्तो अणुयावो, पवज्जामो य पव्वज्जं जइ गुरू अणुजाणन्ति । तेंओ अणुभाया गुरूहिं । संजोइया साहुणा अङ्गसंघारण परमगुणसंघारण य । तओ पन्ना पव्वज्जं । परिणया य तेर्सि समणगुणा । एवं च जहुत्तकारणं अन्तो कोइ कालो । ताणं च पुरोहिय कुमारस्स कम्मोदरणं विइयजिणधम्मसारस्स वि 'बला इमिणा पव्याविय' त्ति समुपनो गुरुपओसो । न निन्दिओ जेणं नालोइओ गुरुणो । तओ मरिऊणं अहाउयक्खरण समुप्पन्नो ईसाणदेवलोए भुजे दिव्वभो । अइकन्तो कोइ कालो रइसागरावगाढस्स । अनया य वरच्छ परिगयस्स मिलाणाई सुरहिकुसुमदामाई, पयम्पिओ कप्पपायवो, पणट्टाओ हिरिसिरीओ, जैवरत्ताई देवदयदि युवयोरस्ति पश्चात्तापः, ततः प्रपद्येथां कर्मतरमहा कुठारं प्रवज्याम् । मोचयाम्यहमरमा दुपद्रवात् भवामि च परलोकसाधनोद्यतयोः सहाय इति । कुमारैर्भणितम् - भगवन् ! अनुग्रह इति । लज्जितावावामनेन प्रमादचरितेन, अस्त्यावयोर्महाननुतापः, प्रपद्यावहे च प्रवज्यां यदि गुरवोऽनुजानन्ति । ततोऽनुज्ञातो गुरुभिः । संयोजितौ साधुना अङ्गसंघातेन परमगुणसंघातेन च । ततः प्रपन्नौ प्रव्रज्याम् । परिणताश्च तयोः श्रमणगुणाः । एवं च यथोक्तकारिणोरतिक्रान्तः कोऽपि कालः । तयोश्च पुरोहितकुमारस्य कर्मोदयेन विदितजिनधर्म सारस्यापि 'बलादनेन प्रत्राजितः' इति समुत्पन्नो गुरुप्रद्वेषः । न निन्दितस्तेन, नालोचितो गुरोः । ततो मृत्वा यथायुःक्षयेण समुत्पन्न ईशान देवलोके भुङ्क्ते दिव्यभोगान् । अतिक्रान्तः कोऽपि कालो रतिसागरावगाढस्य । अन्यदा च वराप्सरःपरिगतस्य म्लानानि सुरभिकुसुमदामानि, प्रकम्पितः कल्पपादपः प्रनष्टे हीश्रियौ, उपरक्तानि देवदूष्यानि, १ असरिसचरिएणं क २ अम्हाणं क ३ अणुनाव क ४ 'पुलोइओ राया साहुणो ( णा) । तओ स साहिऊण संबंधिवृत्तंतं इमस्स' इत्यधिकः क । ५- पुत्तस्स क । ६ अवरताई क Jain Education International For Private & Personal Use Only छट्टो भवो । ||५७५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614