Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइचकहा।
मना
त्ति । राइणा भणियं । भो अभयमेव तुज्झ । ता साहेहि अवितह, को उण भयवश्रो तीए य वइयरो ति । निरूविओ सुवयणेण || भयवं, पच्चभिन्नाओ य णेणं । तओ महापुरिसचरियविम्हयक्खित्तहियएणं बाहोल्ललोयणं जंपियमणेणं । देव, अगाचिक्खणीओ वइयरो, ता ण सक्कुणोमि आचिक्खिउं । राइणा मणियं । भद्द, ईइसो एस संसारो, किमेत्थ अपुन्चयं ति ता साहेउ भद्दो । सुयवणेण भणियं । देव, जइ एवं, ता विवित्तमाइसउ देवो । तओराइणा पुलोइओ परियमो ओसरिओ य । तओ धरगदंपणसंजायपच्छायावेण ॥६००॥ जंपियं सुवयणेणं । देव पावकम्मो अहं पुरिससारमेओ, न उण पुरिसो त्ति । निवेइयं देवस्स । पुरिसो खु देव अकजायरणविरओ सच्चाहिसन्धी कयन्नुओ परलोयभीरू परोवयारनिरओ य हवइ, जहा एस भयवं ति । राइणा भणियं । कहमेवंविहो पुरिससारमेओ. हवइ तिता पत्थुयं भणम् । तओ साहिओ सुक्यणेणं दीवदंसणाइओ अट्ठसुबन्नलक्खपयाणपज्जवसाणो धरणवइयरो। तुठो य से राया।
॥६००॥
RECIPES
तथाविधकलत्रसंग्रह इति । राज्ञा भणितम्-भो ! अभयमेव तव । ततः कथयावितथम् , कः पुनर्भगवतस्तस्याश्च व्यतिकर इति । निरूपितः सुवदनेन भगवान् , प्रत्यभिज्ञातश्च तेन । ततो महापुरुषचरितविस्मयाक्षिप्तहृदयेन बाष्पालो वनं जल्पितमनेन । देव । अनाख्यानीयो व्यतिकरः, ततो न शक्नोम्याख्यातुम् । राज्ञा भणितम्-भद्र ! ईदृश एष संसारः, किमत्रापूर्वमिति, ततः कथयतु भद्रः । सुवदनेन भणितम्-देव ! यद्येवं ततो विविक्तमादिशतु देवः । ततो राज्ञा दृष्टः परिजनोऽपसृतश्च । ततो धरणदर्शनसंजातपश्चात्तापेन जल्पितं सुवदनेन । देव ! पापकर्माऽहं पुरुषसारमेयः, न पुनः पुरुष इति । निवेदितं देवाय पुरुषः खलु देव । अकार्याचरणविरतः सत्याभिसन्धिः
कृतज्ञः परलोकभीरुः परोपकारनिरतश्च भवति, यथेष भगवानिति । राज्ञा भणितम्-कथमेवंविधः पुरुषसारमेयो भवतीति, ततः प्रस्तुत ५ भण! ततः कथितः सुवदनेन द्वीपदर्शनादिकोऽष्टसुवर्णलक्षप्रदानपर्यवसानो धरणव्यतिकरः । तुष्टश्च तस्य राजा । मुक्तश्च तेन सुवदनः ।
AAR
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 607 608 609 610 611 612 613 614