Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 612
________________ समराइच्च कहा । ||६०३॥ धरणोवि भगवं अहासंजयं विहरिऊण पत्रडूमाणसुहपरिणामो काऊण संलेहणं पवन्नो पायवगमणं । विवन्नो कालक्क मेणं, समुपपन्नो आरणाभिहाणे देवलोए चन्दकन्ते विमाणे एकवीससागरोवमाऊ वैमाणिओ ति. ॥ छ भवग्गणं समत्तं ॥ धरणोऽपि च भगवान् यथासंयमं विहृत्य प्रवर्धमानशुभपरिणामः कृत्वा संलेखनां प्रपन्नः पादपगमनम् । विपन्नः कालक्रमेण, समु त्पन्न आरणाभिधाने देवलोके चन्द्रकान्ते विमाने एकविंशतिसागरोपमायुर्वैमानिक इति । इति श्रीयाकिनी महत्तरासूनुपरमगुणानुरागिभगवच्छ्री हरिभद्रसूरिविरचितायां समरादित्यकथायां पण्डित भगवानदासकृते संस्कृतछायानुवादे षष्ठो भवः समाप्तः ॥ Jain Education International For Private & Personal Use Only छट्टो भवो । ||६०३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 610 611 612 613 614