Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
भवो।
5
लणामदारुणगिहवासपवजणेणं निरयगइतिरियगइगमणभावओ हेट्ठामहो पडसि । ठिओ तुण्डिको, न संबुद्धो य ॥ समराइचकहा।
गया कंचि भूमिभागं । दिट्ठो य नाणापयारे कणिय कुण्डए चइऊण अञ्चन्तदुरहिगन्धअसुइयं भुञ्जमाणओ सूयरो । तेण भणियं । अहो अविवेगो सूयरस्स, जो कणियकुण्डए चइऊण असुइयं भुञ्जइ त्ति । देवेण भणियं । किमेत्तियं रियाणसि । तेण भणियं ।
किमेत्थ वियाणियब्वं । देवेण भणियं । जइ एवं, ता कीस तुमं अञ्चन्तसुहरूवं समणतणं चइऊण असुइए विसए वह मनसि ति। ॥५९३॥
ठिओ तुहिको न संबुद्धो य ॥ ___ गया थेवं भूमिभागं । कया देवेण माया । दिवो य णेहिं छेत्तन्तरोवारियादूरदेसट्ठियविमुकजुजुमयचारी मुकबतडेक्कदेससंजायदुरुव्वापवाललवबद्धाहिलासो तनिमित्तमेव अज्झरसारणं कुवपडणेणं अणासाइऊण दुरुधापवाललवं विसमपडिकवेकादेसेसु
५९३॥
---
| निरयगतितिर्यग्गतिगमनभावतोऽधोमुखः पतसि । स्थितः तूष्णिको न संबुद्धश्च ।।
गतौ कञ्चिद् भूमिभागम् । दृष्टश्च नानाप्रकारान् कणिककुण्डान् त्यक्त्वाऽत्यन्तदुरभिगन्धाशुचिकं भुञ्जानः सूकरः । तेन भणितम्- | | अहो अविवेकः सूकरस्य, यः कणिककुण्डान त्यक्त्वाऽशुचिकं भुक्ते इति । देवेन भणितम्-किमेतावद् विजानासि । तेन भणितम्किमत्र विज्ञातव्यम् । देवेन भणितम्-यद्येवं ततः कस्मात्त्वमत्यन्तसुखरूपं श्रमणत्वं त्यक्त्वाऽशुचिकान् विषयान् बहु मन्यसे इति । स्थितस्तूष्णीकः, न संबुद्धश्च । गतो स्तोकं भूमिभागन् । कृता देवेन माया । दृष्टश्च ताभ्यां क्षेत्रान्तर-(ओवारिय दै.) राशीकृतादूरदेशस्थितविमुक्तजुजुमयचारिः शुष्ककूपतटैकदेशसंजातदूर्वाप्रवाललवबद्धाभिलाषस्तन्निमित्तमेवाध्यवसायेन कूपपतनेनानासाद्य दूर्वाप्रवाललवं
१ -दुरभि-क । २ अज्जवसिएणं क।
%A6%
-ॐॐॐARIES
A5
Jaine
on
na!
For Private & Personal Use Only
hinelibrary.org

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614