Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 586
________________ प्रमराइच्चकहा । ॥५७७॥ सम० ४९ सेन्ति अन्नाणतिमिरं ठेवेन्ति परमपयसाहियाए किरियाए, चोइन्ति खलिएतु, संथैवेन्ति गुणरयणे । एवं च देवाणुपिया मोएन्ति जम्मजरामरणरोय सोय बहुलाओ संसारवासाओ, पावेन्ति सासयं मुहं सिद्धिं ति । ता एवंविहेसु वि पओसो गुणपओ - सभावेण नासेर सम्मत्तं जणेइ अन्नाणं, चालेइ साहुकिरियं । तओ य से जीवे तहाविह किलिट्ठपरिणामपरिणए खणमेत्तेणावि, देवापिया, तहा बन्धे कम्मं, जहा पावेइ अणेगभवियं मिच्छत्तमोहं ति । अओ चेव बेमि । सम्मत्तनाणसहिया एगन्तपमायवज्जिणो पुरिसा । इहपरभवनिरवेक्खा तरंन्ति नियमेण भवजलहिं || न उँग सेस त्ति । देवेण चिन्तियं । एवमेयं, न अन्नहा । ता न याणामि, किंपजवसाणी मे एसो अवोहिलाभो ति । भयवया भणियं । येवनियाणो खु एसो; ता अणन्तरभवे चैव भविस्सर अवसाणं ति । देवेण भणियं । भयवं, कुओ सयासाओ । भयवया स्थापयन्ति परमपदसाधिकायां क्रियायाम्, चोदयन्ति स्खलितेषु, संस्तुवन्ति (प्रशंसन्ति ) गुणरत्नानि । एवं च देवानुप्रिय ! मोचयन्ति जन्मजरामरणरोगशोक बहुलात्संसारवासात्, प्रापयन्ति शाश्वतं सुखं सिद्धिमिति । तत एवंविधेष्वपि प्रद्वेषो गुणद्वेषभावेन नाशयति सम्यक्त्वम् जनयत्यज्ञानम्, चालयति साधुक्रियाम् । ततश्च स जीवस्तथाविधक्लिष्ट परिणामपरिणतः क्षणमात्रेणापि देवानुप्रिय ! तथा बध्नाति कर्म यथा प्राप्नोत्यनेकभविकं मिध्यात्वमोहमिति । अत एव ब्रवीमि । सम्यक्त्वज्ञानसहिता एकान्तप्रमादवर्जिनः पुरुषाः । इहपरभवनिरपेक्षास्तरन्ति नियमेन भवजलधिम् ॥ न पुनः शेषा इति । देवेन चिन्तितम् - एवमेतद्, नान्यथा । ततो न जानामि किंपर्यवसानो मे एषोऽबोधिलाभ इति । भगवता भणितम् - स्तोकनिदानः खल्वेषः, ततोऽनन्तरभवे एव भविष्यति अवसानमिति । देवेन भणितम्-भगवन्! कुतः सकाशात् । भगवता १ ठवियंति क, ठविंति ख २ संठवेंति क । ३ सासयसुहं क । ४ नासेइ क । ५ नित्थरंति भवन्नवं क । ६ वुण क । ation International For Private & Personal Use Only छट्टो भवो । ॥५७७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614