Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
मराहच्च-
भवो।
॥५८४॥
॥५८४॥
RECARRAR
ओहिणा अरहदत्तवइयरो । आभोइयं च णणं 'न एस एवं पडिबुज्झइ' ति । पत्थुओ उवाओ । अयण्डंमि चेव समुप्पाइओ से वाही । संजायं जलोयरं, परिमुक्काओ भुयाओ, सूर्ण चलणजुयलं, मिलाणाई लोयणाई, जड्डिया जीहा, पणट्ठा निद्दा, उवगया अरई, समुन्भूया महावेयणा । विसण्णो य एसो । सदाविया वेज्जा। उन्नत्थं सव्वसारं । भणियं च ण । अबहर एयं वेयणं । पउत्ताई ओस हाईन जाओ से विसेसो। पच्चक्खाओ वेज्जेहिं । तओ वेयणाइसयमोहिएण भणियं । न चएमि एयं अणेगतिचवेयणाभिभूयं दिवसमेत्तमवि सरीरगं धारेउं । ता देहे मे कट्ठाणि, पविसामि जलणं ति । ऐयं सोऊण विदाणा बन्धवा, मुच्छियाओ पत्तीओ, परोविओ परियणो । एत्थन्तरंमि सो देवो सबरवे जरूवं काऊण गहियगोणत्तो आगओ कोसम्बि । उग्घोसियं च णेण अरहदत्तघरसमीवे । अहं खु सबर| वेजो फेडेमि सीसवेयणं, सुगावेमि बहिरं, अवणेमि तिमिरं, पणासेमि खसरं, उम्मूलेमि मलवाहि, पसैमेमि मुलं, नासेमि जलोयरं | त्तव्यतिकरः। आभोगितं च तेन 'नैष एवं प्रतिबुध्यते' इति । प्रस्तुत उपायः । अकाण्डे एव समुत्पादितस्तस्य व्याधिः । संजातं जलोदरम् , परिशुष्कौ भुजौ, शुनं (शोथवत) चरणयुगलम् , म्लाने लोचने, जडा जिह्वा, प्रनष्टा निद्रा, उपगताऽरतिः, समुद्भूता महावेदना । विषण्णश्चषः । शब्दायिता वैद्याः । उपन्यस्तं सर्वसारम् । भणितं च तेन-अपहरैतां वेदनाम् । प्रयुक्तान्यौषधानि, न जातस्तस्य विशेषः । प्रत्याख्यातो वैद्यैः । ततो वेदनातिशयमोहितेन भणित-न शक्नोम्येतदनेकतीव्रवेदनाभिभूतं दिवसमात्रमपि शरीरकं धारयितुम् । ततो दत्त मे काष्ठानि, प्रविशामि ज्वलनमिति । एतछ्त्वा विद्राणा बान्धवाः, मूच्छिताः पल्यः, प्ररुदितः परिजनः । अत्रान्तरे म देवः सबरवैद्यरूपं कृत्वा गृहीतगोणीत्रय आगतः कौशाम्बीम् । उद्घोषितं च तेन अर्हद्दत्तगृहसमीपे । अहं खलु शबरवैद्यः स्फेटयामि शीर्षवेदनाम्, श्रावयामि बधिरम् , अपनयामि तिमिरम् , प्रणाशयामि खसम् (कच्छूम् ), उन्मूलयामि मलव्याधिम् , प्रशमयामि शूलम् , नाश
१ देहि ख । २ एवं क। ३ -गोणतणो क । ४ बहिरियं क । ५ समामि क। ६ उयरं ख।
ॐॐॐॐॐ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614