Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 587
________________ समराइच- भवो। ॥५७८॥ ॥५७८॥ RESSURSSESSES CHEGA भणियं । मूयगावरनामाओ नियभाउणो त्ति । देवेण भणियं । भयवं, किं पुणं तस्स पढमनाम, केण वा कारणेण इमं से दुइयं ति । भयवया भणियं । सुण । पढमनामं से असोगदत्तो; मूयगो पुण इमेणं कारणेणं । इमीए चेव कोसम्बीए अईयसमयंमि तावसो नाम सेट्ठी अहेसि । सो | य दाणाइकिरियासमेओ वि पंमाई, बहुविहवसंपन्नो वि निच्चवावडो । तओ अट्टज्झाणदोसेण मरिऊण समुप्पन्नो निययगेहंमि चेव सूयरो। जायं से पुब्बोवभुत्तपएसावलोयणेणं जाईसरणं । अन्नया य उवढिए पिइँदिवसर सिद्धपाए भोयणे समासनाए परिवेसणवेलाए अवहरियमज्जारमंसाए सवयारीए वेलाइकमगिहँवइभएणं मंसनिमित्तं पच्छन्नमेव वावाइऊग विससिओ कोलो। तहा कोहाभिभूओ य मरिऊण समुप्पन्नो तमि चेव गेहे भुयङ्गमत्ताए ति। तत्थ वितं चेव दट्टण हम्मियं तं च सूवयारि भयसंभमाभिभूयस्स परिणाम| भणितम्-मूकापरनाम्नो निजभ्रातुरिति । देवेन भणितम्-भगवन् ! किं पुनस्तस्य प्रथानाम, केन वा कारणेनेदं तस्य द्वितीयमिति । | भगवता भणितम्-शृणु। प्रथमनाम तस्याशोकदत्तः, मूकः पुनरनेन कारणेन । अस्यामेव कौशाम्ज्यामतीतसमये तापसो नाम श्रेष्ठयासीत् । स च दानादिक्रिया - समेतोऽपि प्रमादी, बहुविभवसंपन्नोऽपि नित्यव्यापूतः । तत आर्तध्यानदोषेण मृत्वा समुत्पन्नो निजगेहे एव शूकरः । जातं तस्य पूर्वोपभुक्तप्रदेशावलोकनेन जातिस्मरणम् । अन्यदा चोपस्थिते पितृदिवसे सिद्धप्राये भोजने समासन्नायां परिवेषणवेलायां अपहृतमार्जारमांसया (मार्जारापहृतमांसया) सूपकार्या वेलातिक्रमगृहपतिभयेन मांसनिमित्तं प्रच्छन्नमेव व्यापाद्य विशस्तः (पाचितः) कोलः । तथा क्रोधाभिभूतश्च मृत्वा समुत्पन्नस्तस्मिन्नेव गेहे भुजङ्गमतयेति । तत्रापि च तमेव दृष्ट्वा हम्य तां च सूपकारी भयसंभ्रमाभिभूतस्य परिणामविशेषतः समुत्पन्न १ -समेतो स। २ पमादी क। ३ पिउ-क । ४ -गह-क । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614