Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 582
________________ समराइच-1 कहा। ॥५७३॥ फ्यमवराहं बालयाणं । आयरिएण भणियं । किमयं ति नावगच्छामि । कहिओ से वुत्तन्तो राइणा । तो आयरिएण भणियं । छट्टो वीयरागसासणसंपायणरेया तप्पहावो विइयपरमत्था परलोयभीरुयत्तणेण य इहलोयसरीरे दढमपडिबन्धयाए खमेन्ति सयलसत्ताणं साहुणो न पुण पाणभएणं ति । तहावि कारणं पइ समायरियं जइ केणावि भवे, तो पुच्छामि साहुणो । तओ आयरिएण पुच्छिया साहुणो । तेहिं भणियं । भयवं, न अम्हे वियाणामो ति । आयरिएण भणियं । महाराय, नेयमिह साहहिं ववसियं । राइणा भणियं । भयवं, साहुणा न एत्थ संदेहो । आयरिएण भणियं । महाराय, जइ एवं, ता एवं भविस्सइ । अस्थि एगो आगन्तुगो 18॥५७३॥ साह तेणेयमणुचिट्ठियं भवे । राइणा भणियं । भयवं, कहिं पुण सो साहू । आयरिएण भणियं । दंसेह से तयं । दंसिओ एगेण साहुणा नाइदुरंमि चेव सालतरुवरसमीवे झाणसंठिओ ति । पच्चभिन्नाओ य राइणा । कुमारावराहलज्जिएणं पणमिओ य णेणं । श्व तेनाचार्यः, भणितश्च । भगवन् ! क्षमस्वैतमपराधं बालकयोः। आचार्येण भणितम्-किमेतदिति नावगच्छामि । कथितस्तस्य वृत्तान्तो राज्ञा । तत आचार्येण भणितम्-वीतरागशासनसंपादनरतास्तत्प्रभावतो विदितपरमार्थाः परलोकभीरुकत्वेन च इहलोकशरीरे दृढमप्रतिवन्धतया क्षमयन्ति सकलसत्त्वान् साधवः, न पुनः प्राणभयेनेति । तथापि कारणं प्रति समाचरितं यदि केनापि भवेत् ततः प्रच्छयामि साधून् । तत आचार्येण पृष्टाः साधवः । तैर्मणितम्-भगवन् ! न वयं विजानीम इति । आचार्येण भणितम्-महाराज! नेदमिह साधुभियवसितम् । राज्ञा भणितम्-भगवन् ! साधुना, नात्र संदेहः । आचार्येण भणितम्-महाराज ! यद्येवं तत एवं भविष्यति । अस्त्येक आगन्तुकः साधुः, तेनेदमनुष्ठितं भवेत् । राज्ञा भणितम्-भगवन् ! कुत्र पुनः साधुः । आचार्येण भणितम्-दर्शयतास्य तम् । दर्शित एकेन साधुना नातिदूरे एव सालतरुवरसमीपे ध्यानसंस्थित इति । प्रत्यभिज्ञातश्च राज्ञा । कुमारापराधलज्जितेन प्रणतश्च तेन । दत्तस्तस्य १-रइपहावओ ख, रयणं क । २ साहू क। ३ आगन्तुओ क । A ___JainELCloni १४४ For Private & Personal Use Only Mulnelibrary.org

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614