Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 580
________________ समराइच ५७१॥ ॥५७१॥ PANA मुज्जेणिं । उवसामेमि ते कुमारे, मा संचिणन्तु अबोहिमूलाई । संसारबद्धणे य साहुपओसो । अस्थि मे तदुवसामणसत्ती । तो अणुनविय गुरुं पेसिओ गुरुणा समागओ उज्जेणिं, पविट्ठो य अजराहुखमासमणगच्छे । कयं से उचियकरणिज्ज । समागया भिक्खावेला । पयट्टो एसो । भणिओ य साहूहि । पाहुणया तुब्भे, ता अच्छह त्ति । तेण भणियं । न अच्छामि, अत्तलद्धिओ अहं, नवरं ठवणकुलाईणि दंसेह । तओ दिनो से चेल्लो , दसियाणि कुलाणि, वारिओ य णेणं 'एयं पडणीयगेह; मा पवि- सेन्जमु' ति भणिऊण नियत्तो चेल्लओ । पविट्ठो य एसो पढममेव कुमारगेहं । महया सर्वेण धम्मलाहियमणेणं । तं च दळूण भीयाओ अन्तेउरियाओ। 'हा कटं, इसी कयत्थिन्जिस्सई' ति चिन्तिऊण समिओ य णाहिं 'लहु निग्गच्छसु' त्ति । तो अवहीरिऊण बैहिराविडं च काऊण महया सद्देण धम्पलाहियमणेणं । एत्थन्तरंमि धम्मलाहसदं सोऊण इम्मियतलाओ पहमुहपङ्कया ज्ञाप्य गुरुं गच्छाम्यहमुज्जरि नीम् । उपशमयामि तौ कुमारौ, मा संचिन्वातामबोधिमूलानि । संसारवर्धने च साधुप्रद्वेषः । अस्ति मे तदुपशमनशक्तिः । ततोऽनुज्ञ.घ गुरुं प्रेषितो गुरुणा समागत उज्जयिनीम् , प्रविष्टश्चार्यराहुक्षमाश्रमणगच्छे । कृतं तस्योचितकरणीयम् । समागता मिक्षावेला । प्रवृत्त एषः । मणितश्च साधुभिः । प्राघूर्णका यूयम् , सत आध्वमिति । तेन भणितम्-न आसे, आत्मलब्धिकोऽहम् , नवरं स्थापनाकुलादीनि दर्शयत । ततो दत्तरतस्य शिष्यः, दर्शितानि कुल नि, वारितश्च तेन 'एतत्प्रत्यनीकरोहम . मा प्रविश' इति भणित्वा निवृत्तः शिष्यः । प्रविष्टश्चष प्रथममेव कुमारगेहम् । महता शब्देन धर्मलाभितमनेन । तं च दृष्ट्वा भीता अन्तः पुरिकाः । हा कष्टम् , ऋषिः कदर्थयिष्यते' इति चिन्तयित्वा संज्ञितश्च तामिः 'लघु निर्गच्छ' इति । ततोऽवधीर्य बधिरवृत्तितां (?) च कृत्वा महता शब्देन धर्मलाभितमनेन । अत्रान्तरे धर्मलाभशब्दं श्रुत्वा हऱ्यातला प्रहृष्ट मुखपङ्कजौ समागतौ कुमारौ । स्थगितं द्वारम् । १-कुलादीणि क । २ वहिरावहिरोविडं च क, बहिरावित्रु चख । ३ दकियं तं ख। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614