Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा ।
॥५७२॥
1
समागया कुमारया । ढँकिये दुवारं । अइसएणं वन्दिओ णेहिं साहू । कयं धम्मलाहणं । भणिओ य णेहिं । भो पव्यइयगा, 'नच्चसु' त्ति । तेण भणियं । कहं गीयंवाइएण दिणा नच्चामि । कुमारेहिं भणियं । अम्हे गीयवाइयं करेमो । साहुणा भणियं 'सुन्दरं ' त्ति | विसमताल कयं गीयवाइयमणेहिं । अक्रुद्धो वि हियएणं कुद्धो साहू । भणियं च णेण । अरे रे गोवालदारया, इमिणा विन्नाणेण ममं नच्चावेह त्ति । एयं सोऊण कुविया कुमारा, साहुताडणनिमित्तं च धाविया अभिमुहं । तेण वि य 'न अन्नो उवाओ' ति कलिऊण करुणापहाणचित्तेण निज्जुद्धवावारकुसलेणं सुणियं चेव वेत्तूण सव्वसंधीसु विओओ एको । तओ धाविओ दुइओ, सो वि तव । तओ दुवारमुग्धा डिऊण गओ साहू । एगन्ते ठिओ सज्झायजोगेगं । इयरे वि निच्चेट्ठा तहेव चिट्ठन्ति । दि परियगं, उदय सिञ्चिक्रण ससंभ्रमं वाहित्ता, जाव न जंपन्ति, तओ निवेइयं रायपुरोहियाणं, जहा इमिणा वुत्तन्तेण केणइ साहुणा कुमारा एवं कयति । तओ ते निरूविऊण आयरियसमीवं गओ राया । पणमिओ य णेणायरिओ, भणिओ य । भयवं, खमेह अतिशयेन वन्दितस्ताभ्यां साधुः । कृतं धर्मलाभनम् । भणितश्च ताभ्याम् -'भो प्रव्रजितक! नृत्य' इति । तेन भणितम् कथं गीतवा येन विना नृत्यामि । कुमारैर्मेणितम् - आवां गीतवाद्यं कुर्वः । साधुना भणितम् सुन्दरम्' इति । विषमतालं कृतं गीतवाद्यमाभ्याम् । अक्रुद्धोऽपि हृदयेन क्रुद्धः। साधुः भणितं च तेन - अरेरे गोपालारकौ ! अनेन विज्ञानेन मां नर्तयतमिति । एतच्छ्रुत्वा कुपितौ कुमारौ, साधुताडननिमित्तं च धावितावभिमुखम् । तेनापि च 'नान्यः उपायः' इति कलयित्वा करुणाप्रधानचित्तेन नियुद्धयापारकुशलेन शनैरेव गृहीत्वा सर्वसंधि वियोजित एकः । ततो धावितो द्वितीयः सोऽपि तथैव । ततो द्वारमुद्घाटय गतः साधुः । एकान्ते स्थितः स्वाध्याययोगेन । इतरावपि निश्रेष्टौ तथैव तिष्ठतः । दृष्टौ परिजनेन उदकेन सिक्त्वा ससंभ्रमं व्याहृतौ यावद् न जल्पतः । ततो निवेदितं राजपुरोहिताभ्याम्, यथाऽनेन वृत्तान्तेन केनचित् साधुना कुमारौ एवं कृताविति । ततस्तौ निरूप्य आचार्यसमीपं गतो राजा । प्रणत१ अहिमुहं क । २ एगो क ३ एग क ।
Jain Education International
For Private & Personal Use Only
छ)
भवो ।
॥५७२॥
www.jainelibrary.org

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614