Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा।
भवो
IHAR
॥५७०॥
॥५७०॥
| संपतो इमेण धम्मारामसन्निवे से सयलमणोरहचिन्तामणी राहो नाम आयरिओ त्ति । तं च दळूण समुप्पन्नो एयस्स संवेगो । पुच्छिओ णेण जेहाविहीए धम्मो । कहिओ भयवया जहोइट्ठो परमगुरूहि । पडिबुद्धो य एसो । खओवसममुवगयं चारित्तमोहणीयं । तओ माइन्दजालसरिसं जीवलोयमवगच्छिय पव्वइओ एसो । करेइ तवसंजमुज्जोयं ॥ अन्नया य गुरुपायमूलंमि अहा. संजमं विहरमाणो गओ तगरासन्निवेस । एत्थन्तरंमि समागया तत्थ उज्जेणीओ राहायरियस अन्तेवासिणो अजराहुखमासमणसन्तिया गुरुसमीवं साहुणो ति । कया से उचियपडिवत्ती। पुच्छिया निरुवसग्गविहारमुज्जेणीए। कहिओ य णेहिं सुन्दरो विहारो; केवलं रायपुत्तो पुरोहियपुत्तो य अभद्दया, ते जहोवलद्धीए खलियारेन्ति साहुणो, तनिमित्तो उत्सग्गो त्ति । तओ एयमायण्णिय चिन्तियमवराजिएण । अहो पमत्तया समरकेउगो, जेण परियणं पि न नियमेइ । ती अणुनविय गुरुं गच्छामि अहनाम प्रत्यन्तनरपतिः। ततोऽपराजितस्तत्प्रसाधननिमित्तं गतः। प्रसाधितश्चैषः । आगच्छता च मूर्तिमानिव पुण्योदयः संप्राप्तोऽनेन धर्मारामसन्निवेशे सकलमनोरथचिन्तामणी राहो नामाचार्य इति । तं च दृष्ट्वा समुत्पन्न एतस्य संवेगः । पृष्टोऽनेन यथाविधि धर्मः । कथितो भगवता यथोपदिष्टः परमगुरुभिः । प्रतिबुद्धश्चषः । क्षयोपशममुपगतं चारित्रमोहनीयम् । ततो मायेन्द्रजालसदृशं जीवलोकमवगत्य प्रत्रजित एषः । करोति तपःसंयमोद्योगम् । अन्यदा च गुरुपादमूले यथासंयमं विहरन् गतस्तगरासन्निवेशम् । अत्रान्तरे समागतस्तत्रो ज्जयिन्या राहाचार्यस्यान्तेवासिन आर्यराहुक्षमाश्रमणसत्का गुरुसमीपं साधव इति । कृता तेषामुचितप्रतिपत्तिः । पृष्टा निरुपसर्गविहारमुज्जयिन्याम् । कथितस्तैः सुन्दरो विहारः, केवलं राजपुत्रः पुरोहितपुत्रश्चाभद्रकौ, तो यथोपलब्ध्या खलीकुरुतः (उपद्रवतः) साधून , तन्निमित्त उपसर्ग इति । तत एतदाकर्ण चिन्तितमपराजितेन । अहो प्रमत्तता समरकेतोः, येन परिजनमपि न नियमयति । ततोऽनु
१ जहाविहं धर्म क । २ माईदयाल-क । ३ राहायरियधम्मभाइसयासाओ क । ४ अज्जराह-क । ५ तेसि क । ६ तो क । ७ अयं पाठो नास्तिक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614