Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 577
________________ उमराइचकहा ॥५६८॥ परिचतगिहास मेणं निव्भच्छिऊण नियनियविसयलालसाई इन्दियाई विज्झेविय कसायाणलं निरीहेणं चित्तेणं सयलसोक्खनिहाणभूओ संजमो कायort | अन्नहा परिचत्तो वि अपरिचत्तो गिहासमो ति । सो पुण अणाइविसयभावणाभावियस्स जीवस्स अच्चन्तदुक्खयरो | पवज्जिऊण वि एयं पुत्रकयक्रम्मदो सेण केइ न तरन्ति परिवालिउँ, मुज्झन्ति निययकज्जे, पैरिकप्पेन्ति असयालम्बणाई, विमुकसंजमा य ते, आउसो, न गिही न पव्त्रइयगा उभयलोग विहलं नासन्ति मणुयत्तणं । एवं ववस्थिए अमुणिऊण हेओवायाई अतुलिकणमप्पाणयं न जुत्तो गिहासमपरिच्चाओ त्ति । धरणेण भणियं । एवमेयं, जं तुब्भे आणवेह । किं ओ गिासमो मे बुद्धी समणत्तणं उवाएयं । तुलणा धि विवेगो च्चिय किलेसवसयाण सत्ताणं । तु भयवया चिन्तियं । अहो से सउण्णया, मुणिओ णेण जहडिओ संसारो, समुप्पन्ना जिणधम्मबोही । ता पसंसेमि एयं साहेमि य कर्तव्यमिति । ततः 'अहो तस्याकृतिः, अहो विवेकः' इति चिन्तयित्वा आशयपरीक्षणनिमित्तं जल्पितमर्हदत्तेन । वत्स ! परित्यक्तगृहाश्रमेण निर्भर्य निजनिजविषयलालसानीन्द्रियाणि विध्याप्य कषायानलं निरीहेन चित्तेन सकलसौख्यनिधानभूतः संयमः कर्तव्यः । अन्यथा परित्यक्तोऽप्यपरित्यक्तो गृहाश्रम इति । स पुनरनाविविषयभावनाभावितस्य जीवस्वात्यन्त दुःखकरः । प्रपद्याप्येतं पूर्वकृतकर्मदोषेण केsपि न शक्नुवन्ति परिपालयितुम्, मुह्यन्ति निजकार्ये, परिकल्पयन्त्यसदालम्बनानि, विमुक्तसंयमाश्च ते आयुष्मन् ! न गृहिणो न प्रब्रजित का उभय लोकविफलं नाशयन्ति मनुजत्वम् । एवं व्यवस्थितेऽज्ञात्वा हेयोपादेयानि अतोलयित्वाऽऽत्मानं न युक्तो गृहाश्रमपरित्याग इति । धरणेन भणितम् - एवमेतद् यद् यूयमाज्ञापयत । किन्तु गृहाश्रम मे बुद्धिः श्रमणत्वमुपादेयम् । तुलनाऽपि विवेक एव क्लेशवशगानां सत्त्वानाम् ॥ Jain Education International १ विवज्जिय क २ दुक्करो क । ३ परिगप्पैति क । ४ नयंतिक । For Private & Personal Use Only छट्टो भवो । ॥५६८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614