Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 576
________________ समराइच छट्ठो भवो। ॥५६७॥ ॥५६७॥ नियमा तत्यारम्भो आरम्भेणं च वडई हिंसा । हिंसाए कओ धम्मो न देसिओ सत्थयारेहिं ॥ पजन्ते वि य एसो सम्वेणं चेव जीवलोयंमि । नियमेणमुज्झियन्यो ता अलमेएण पावणं ॥ एवं च चिन्तयन्तो पत्तो संजायचरणपरिणामो । गुरुपायमूलमणहं संवयंसो निबुइपुरं व ॥ अह वन्दिओ य णेणं भगवं सवयंसरण साहू य । तेहिं चिय धम्मलाहो दिनो सम्वेसि विहिपुव्वं ॥ उबविट्ठा य मृविमले मुणीण पुरओ उ उबवणुच्छङ्गे । अह पुच्छिया य गुरुणा कत्तो तुम्भे ति महुरगिरं ॥ एवं च पुच्छिए समाणे जंपियं धरणेण । भयवं, इओ चेव अम्हे । अन्नं च अस्थि मे गिहासमपरिचायबुद्धी। ता आइसउ भयवं, जंमए कायव्वं ति । तओ 'अहो से आगिई, अहो विवेगो' ति चिन्तिऊण आसयपरिक्खणनिमित्तं जंपियं अरैहयत्तेणं । वच्छ, स पुनः संपादयितुं न शक्यते आस्रवानिवृत्तः । आस्रवविनिवृत्तिरपि च गृहाश्रममावसद्भिः।। नियमात्तत्रारम्भ आरम्भेण च वर्धते हिंसा। हिंसया कृतो धर्मो न देशितः शास्त्रकारैः ।। पर्यन्तेऽपि चैषः सर्वेगव जीवलोके । नियमेनोज्झितव्यस्ततोऽलमेतेन पापेन । एवं च चिन्तयन् प्राप्तः संजातचरणपरिणामः । गुरुपादमूलमनघं सवयस्यो निर्वृतिपुरमिव ।। अथ वन्धितश्च तेन भगवान् सवयस्येन साधवश्च । तैरेव धर्मलाभो दत्तः सर्वेषां विधिपूर्वम् ।। उपविष्टाश्च सुविमले मुनीनां पुरतस्तु उपवनोत्संगे । अथ पृष्टाश्च गुरुणा कुतो यूयमिति मधुरगिरा ।। एवं च पृष्टे सति जल्पितं धरणेन-भगवन् ! इत एव वयम् । अन्यच्च, अस्ति मे गृहाश्रमपरित्यागबुद्धिः, तत आदिशतु भगवान् , यन्मया १ वाइ ख । २ हिंसाइ कओ य क । ३ सवयस्सो क । ४ अरहदत्तेग क। CARALA Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614