Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइचकहा।
RAHA
भवो।
॥५७४॥
॥५७४॥
SSROROSCOROSARORSCOREOS
दिनो से धम्मलाहो । भणिओ य पच्छा । भो महासावग, जुत्तमेयं जं तुज्झ सन्ति ए रज्जे इसीणं कयत्थणा कुमाराणं अणाहनणं च । तओ बाह जलभरियलोयणेण राइणा भणियं । भयवं लजिओ मिह अहियं इमिणा पमायचरिएणं । अस्थि मम एस दौसो; तहावि भयवं करेह अणुग्गरं, संजोएह ते कुमारे । साहुणा भणियं । संजोएमि चरणगुणविहाणेणं न उण अन्नह त्ति । राइणा भणियं । भयवं, अणुमयं ममेयं, नवरं कुमारा पुच्छियन्च त्ति । साहुणा भणियं । लहुं पुच्छेह । राइणा भणियं । भयवं, न सकेन्ति ते जंपिउं । साहुणा भणियं । एहि, तत्थेव वच्चामो; अहं जंपावेमि त्ति । आगया कुमाराण समीवं । दिट्ठा य णेहि परमजोनिणो ब्य निरुद्धसयलचेटा कुमारा । आयत्तीकयं च तेसिं साहुणा वैयणमेत्तं । पुच्छ्यिा य णेणं । भो कुमारया, इसिकयत्थणापमायजणियकम्मतरुकुसुमुग्गमपुबरूवमेयं, फलं तु निरैयाइवेयणा । ता जइ मे अत्थि पच्छायावो, ता पवजह कम्मतरुमहाकुहाडं पवज्ज। मोएमि अहं इमाओ उवदवाओ, भवामि य परलोयसाहणुज्जयाणं सहाओ त्ति । कुमारेहि, भणियं । भयवं, अणुग्गहो ति । | धर्मलाभः, भणितश्च पश्चात् । भो महाशावक ! युक्तमेतद् यत् तव सत्के राज्ये ऋषीणां कदर्थना कुमाराणामनाथत्वं च । ततो बाष्पजलभृतलोचनेन राज्ञा भणितम्-भगवन् ! लज्जितोऽस्मि अधिकमनेन प्रमादचरितेन । अस्ति ममैष दोषः, तथापि भगवन् ! कुर्वनुग्रहम्, संयोजय तौ कुमारौ । साधुना भणितम्-संयोजयामि चरणगुणविधानेन न पुनरन्यथेति । राज्ञा भणितम्-भगवन् ! अनुमतं ममैतद्, नवरं कुमारौ प्रष्टव्याविति । साधुना भणितम्-लघु पृच्छत । राज्ञा भणितम्-भगवन् ! न शक्नुतस्तो जल्पितुम् । साधुना भणितम्-एहि तत्रैव बजावः, अहं जल्पयामीति । आगतौ कुमारयोः समीपम् । दृष्टौ च ताभ्यां परमयोगिनाविव निरुद्धसकलचेष्टौ कुमारौ । आयत्तीकृतं च तयोः साधुना वचनमात्रम् । पृष्टौ च तेन-भोः कुमारौ ! ऋषिकदर्थनाप्रमादजनितकर्मतरुकुसुमोद्गमपूर्वरूपमेतत् , फलं तु निरयादिवेदना । ततो
१ कुमाराण य अबुहत्तणं ति क । २ राइणा बाह- | ३ अयं क । ४ करेउ क। ५ परमजोइणो क। ६ वयणमेयं क । ७ नरयाइ-क। ८ 'जइ य न नारय तिरियमणुयदुक्खाण मायणो' इत्यधिकः क। ९ हवामि य क ।
JainEducation abKAH
K ional
For Private & Personal use only
M
ainelibrary.org

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614