Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच-
छटो
कहा।
भवा।
॥५६६॥
॥५६६॥
BEESCRI
रमत्थपेच्छीणि कामिनणहिययाई हवन्ति । समागओ संवेगं । गओ य उज्जाणेकदेससंठियं असोयबीहियं ।
दिट्ठो य णेण तहियं फासुयदेसंमि वियलियवियारो। सीसगणसंपरिबुडो आयरिओ अरहदत्तो ति ॥ अञ्चन्तमुद्धचित्तो नाणी विविहतवसोसियसरीरो। निजियमयणो वि दहं अणसहसिद्धितल्लिच्छो॥ तं पेच्छिऊण चिन्ता जाया धरणस्स एस लोयंमि । जीवइ सफलं एको चत्तो जेणं घरावासो ॥ परिणी अत्थो सयणो माया य पिया य जीवलोयंमि । माइन्दजालसरिसा तहवि जणो पावमायरइ ॥
जा वि उवयारबुद्धी घरिणीपमुहेसु सा वि मोहफलं । मोनूण जओ धम्मं न मरणधम्मीणमुवयारो॥
'सो पुण संपाडेउं न तीरए आसवानियत्तेहिं । आसवविणिवित्ती वि य गिहासमं आवसन्तेहिं ॥ प्रियप्रणयिनी प्रसादयन् रेविलको नाम कुलपुत्रकः । स्मृतं लक्ष्म्याः । चिन्तितं च तेन-अहो नु खल्वेवमपरमार्थप्रेक्षीणि कामिजनहृदयानि भवन्ति । समागतः संवेगम् । गतश्च उद्यानकदेशसंस्थितामशोकवीथिकाम् ।
दृष्टश्च तेन तत्र प्रासुकदेशे विगलितविकारः । शिष्यगणसंपरिवृत आचार्योऽहंदत्त इति ।। अत्यन्तशुद्धचित्तो ज्ञानी विविधतपःशोषितशरीरः । निर्जितमदनोऽपि दृढमनङ्गसुखसिद्धितत्परः ॥ तं प्रेक्ष्य चिन्ता जाता धरणस्यैष लोके । जीवति सफलमेकस्त्यक्तो येन गृहावासः ॥ गृहिणी अर्थः स्वजनो माता च पिता च जीवलोके । मायेन्द्रजालसदृशास्तथापि जनः पापमाचरति ॥
याऽपि उपकारबुद्धिः गृहिणीप्रमुखे सापि मोहफलम् । मुक्त्वा यतो धर्म न मरणधर्माणामुपकारः ।। १ -देसहियं । २ -सरिसं क।
RECARREARRA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614