Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्च कहा।
॥५६४॥
PERCASTEREOTERESTROG
ति। निग्गओ राया पच्चोणि । पवेसिओ णेण महाविभूईए । नेऊण निययभवणं, पूइओ मज्जणाइणा नियाभरणपज्जवसाणमुवयार- | छट्टो प्पयाणेणं । गओ निययभवणं । तुहा य से जणणिजणया। विइण्णं महादाणं, कया सव्वाययणेसु पूया। अइकन्ता काइ वेला।
भवो। तओ उवणिमन्तियं महारायं पूइओ अणेण सविसेसं। सम्माणिया य जहारुहपडिवत्तीए पउरचाउवेज्जोइया, पडिपूइओ य तेहि । तओ पुच्छिओ जणणिजणएहिं । वच्छ, अवि कहिं ते धेरिणि ति। धरणेण भणियं । अलं तीए कहाए। चिन्तियं च णेहिं । हन्त कयं |॥५६४॥ तीए, जं इथिउचियं । ता अलं इमस्स मम्मघट्टणेण इमिणा जंपिएणं । अन्नो अवगच्छिसं ति । एत्यन्तरमि महापुरिसयाखित्तहियओ विम्हयवसेणुप्फुल्ललोयणो कर्यमुद्दङ्गसासणावणनिमित्तं पुणो वि धरणसमीवं समागओ राया। कओ धरणेण समुचिओवयारो। पुच्छिओ य आगमणपओयणं । सिट्ठो से निययाहिप्पाओ राइणा। तओ चलणेसु निवडिऊण भणियं धरणेण । देव, अलं मुद्दङ्गेडिं; किंतु निर्गतो राजा (पच्चोणी दे.) सन्मुखम् । प्रवेशितस्तेन महाविभूत्या, नीत्वा निजभवनं पूजितो मज्जनादिना निजाभरणपर्यवसानोपचारप्रदानेन । गतो निजभवनम् । तुष्टौ च तस्य जननीजनको । वितीण महादानम् । कृता सर्वायतनेषु पूजा । अतिक्रान्ता कापि वेला । तत | उपनिमन्त्र्य महाराज पूजितोऽनेन सविशेषम् । सन्मानिताश्च यथाईप्रतिपत्त्या पौरचातुर्विद्यादयः, प्रतिपूजितश्च तैः । ततः पृष्टो जननीजनकाभ्याम् । वत्स! अपि कुत्र ते गृहिणीति । धरणेन भणितम्-अलं तस्यः कथया । चिन्तितं ताभ्याम्-हन्त कृतं तया यत् स्च्युचितम् । ततोऽलमस्य मर्मघट्टनेनानेन जल्पितेन । अन्यतोऽवगमिध्याव इति । अत्रान्तरे महापुरुषताक्षिप्तहृदयो विस्मयवशेनोत्कुललो. चनः कृतमुद्राङ्कशासनार्पणनिमित्तं पुनरपि धरणसमीपं समागतो राजा । कृतो धरणेन समुचितोपचारः। पृष्टश्चागमनप्रयोजनम् । शिष्ट
१ अइक्कतो कोइ कालो क। २ उवणिम तेओ महाराया क। ३ ण क । ४-विज्जाइया ख । ५ धरणि त्तिक-ख। ६ कहउदंगसेमेणावइनिमित्तं क। ७ -समुचिउवयारो क।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614