Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 572
________________ समराइच्च कहा । ॥५६३॥ भणियं । ताय, जइ एवं ता देहि तिन्नि वायाओ । ईसि विहसिऊण 'जाय, जो एगं वायं लोप्पइ, सो तिनि विलोप्पयन्तो किं hora at पाय' त्ति भणिऊण टोप्पसेट्टिणा वयाओ तिनि वायाओ। 'ताय, अणुग्गिहीओ' त्ति भणिऊण हेमकुण्डलविजाहर विदिनमै हग्वेय पुत्रसमप्पियरयणसहस्सं मग्गिय टोप्पसेट्टिभण्डारिओ । तेण वि य 'जं अज्जो आणवेइ' त्ति भणिऊण समपियाई गहिऊण रयणाई । तओ ताण मज्झे अद्धं गहेऊण टोप्पसेट्ठिस्स चलणपूयं कैाऊण पुणो वि विडिओ पाए 'ताय, एसा सा पत्थण' ति भणमाणो घरणो । तओ 'अह कहं छलिओ अहमणेणं' ति सुइरं चिन्ऊिण 'अगहिए य विलक्खीभविस्स एसो निवारिओ अहं इमिणा अणागयं चेव' उट्ठविओ धरणो 'वच्छ, पडिवन्ना ते पत्थणा' भणमाणेण टोप्पसे द्विणा || त बहुमनिओ सेfणा महया सत्येण समागओ निययनयरिं । आवासिओ वाहिं । जाओ लोयत्राओ, जहा आगओ धरणो धरणेन भणितम् - तात ! यद्येवं ततो देहि तिस्रो वाचः । ईषद् विहस्य 'जात ! य एकां वाचं लुप्यति स तिस्रोऽपि लुप्यन् कि केनापि धर्तु पार्यते' इति भणित्वा टोप्पश्रेष्ठिना कृतास्तिस्रो वाचः । 'तात ! अनुगृहीतः' इति भणित्वा हेमकुण्डलविद्याधरवितीर्ण महार्घ्यपूर्वसमर्पित रत्नसहस्रं मार्गितः टोप्पश्रेष्ठिभाण्डागारिकः । तेनापि च 'यद् आर्य आज्ञापयति' इति भणित्वा समर्पितानि गृहीत्वा रत्नानि । ततस्तेषां मध्ये अर्ध गृहीत्वा टोप्पश्रेष्ठिनञ्चरणपूजां कृत्वा पुनरपि निपतितः पादयोः 'तात ! 'एषा सा प्रार्थना' इति भणन् धरणः । ततोऽथ 'कथं छलितोऽहमनेन' इति सुचिरं चिन्तयित्वा 'अगृहीते च विलक्षीभविष्यति एषः, निवारितोऽहमनेन अनागतमेव' उत्था पितो धरणो 'वत्स ! प्रतिपन्ना ते प्रार्थना' भणता टोप्पश्रेष्ठिना ॥ ततो बहुमानितः श्रेष्ठिना महता सार्थेन समागतो निजनगरीम् । आवासितो बहिः । जातो लोकवादः, यथा आगतो धरण इति । १ केणवि क २ महग्घय-क । ३ करेऊण क। ४ अगहीएहि क । ५ नियाइओ क । Jain Education International For Private & Personal Use Only छहो भवो । ॥५६३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614