Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्च
छटो भवो।
कहा।
॥५६॥
॥५६१॥
सीलजीवियं अलच्छि, समप्पेह य समत्थमेव रित्थं धरणसत्यवाहस्स । अन्नं च भण, भो महापुरिस, किं ते अवरं कीरउ । धरणेण भणियं । देव, अलं मे रित्थेण । करेउ देवो पसायं सुवयणस्त अभयप्पयाणेणं । तो 'अहो से महाणुभावय' त्ति चिन्तिऊण भणिय राइणा । सत्यवाहपुत्त, न जुत्तमेय, तहावि अलक्षणीयवयणो तुमं ति; ता तुमं चेव जाणसि । धरणेण भणियं । देवपसाओ त्ति, अणुग्गिहीओ अहं देवेण । राइणा भणियं । भो सत्थवाहपुत्त, गेष्हाहि निययरित्यं । धरणेण भणियं । जं देवो आणवेइ । तओ नरिन्द- पश्चउलाहिडिओ सह सुवयणेणं गओ वेलाउलं धरणो, उवगणियं सुवण्णय पंचउलेग, समप्पियं धरणस्स । तओ धरणेणं भणियं ।
भो सुबयण ! परिचय विसायं, अङ्गीकरेहि पोरुसं, देव्योवरोहेण कस्स या खलियं न जायइ ति । अन्नं च, भणिओ मए तुज्झ | सुवण्णलक्खो, तए पुण महाणुभावत्तणेण अहमेव बहुमभिओ, न उण सुवण्णलक्खो । भणियं च तए आसि "किं सुवण्णलक्खेण,
च तेन-अरे व्यापादयतैतं वाणिजकवेषधारिणं महाभुजङ्गम् , निर्वासयत चैतां मम राज्याद् विपन्नशीलजीवितामलक्ष्मीम् , समर्पयत समस्तमेव रिक्थं धरणसार्थवाहस्य । अन्यच्च, भण भो महापुरुष! किं तेऽपरं क्रियताम् । धरणेन भणितम्-अलं मे रिक्थेन । करोतु देवः प्रसाद सुवदनस्याभयप्रदानेन । ततः 'अहो तस्य महानुभावता' इति चिन्तयित्वा भणितं राज्ञा । सार्थवाहपुत्र ! न युक्तमेतद्, तथाऽप्यलङ्घनीयवचनस्त्वमिति, ततस्त्वमेव जानासि | धरणेन भणितम्-देवप्रसाद इति, अनुगृहीतोऽहं देवेन । राज्ञा भणितम्-भोः सार्थवाहपुत्र ! गृहाण निजरिक्थम् । धरणेन भणितम्-यद्देव आज्ञापयति । ततो नरेन्द्रपञ्चकुलाधिष्ठितः सह सुवदनेन गतो वेलाकूलं धरणः, | उपगणितं सुवर्ण पञ्चकुलेन, समर्पित धरणस्य । ततो धरणेन भणितम्-भोः सुवदन ! परित्यज विषादम् , अङ्गीकुरु पौरुषम् , देवोपरोधेन कस्य वा स्खलितं न जायते इति । अन्यच्च भणितं मया तव सुवर्णलक्षम् , त्वया पुनमहानुभावत्वेनाहमेव बहु मतः, न पुनः
१ करीयउ ख । २ नियरित्थं क। ३ दिवोवरोहेण क-ख । ४ संजायइ त्ति क। ५ बहुगो ग।
SCOTAARA
१४ Jain Education
X
a
l
For Private & Personal Use Only
Manelibrary.org

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614