Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच-४ कहा।
॥५५९॥
किंमए कायध्वं ति । धरणेग भणियं । देव, थेगमेय' कारणं । किबहुणा जंपिएणं । अविवाउगो अहं एयस्सः ता गिण्डउ रित्थं भारियं च एसो ति । मुक्यणेग भणियं । भो महापुरिस ! एवं वि भवओ पहयमेव, जं मे आलो न दिनो त्ति । धरणेण भणियं । पसिद्धो अहं आलदायगो । सुवयणेण भणियं । जइ न आलदायगो, ता किमेयं पत्थुयं ति । टोपसेटिगा भणियं । अरे रे निल्लज पावकम्म, एवं पि वहरिउं एवं जंपसि त्ति । पुणो वि अमरिसाइसरण भणियं टोप्पसेटिगा । महाराय, किं बहुणा जंपिएणं । जइ एयं न धरणसन्तियं रित्वं एसा ये भारिया, ता मज्झ सव्वस्ससहिया पाणा नियरणं ति । आणावेउ देवो मयले दिव्वे त्ति । धरणेणं चिन्तियं । अबहरिओ खु एसो मह सिंणेहाणुबन्धेण; ता न जुत्तं संपयं पि उदासीगयं काउंति । जंपियमणेण । देव, जहा एत्थ अणुबन्धो तायस्स, ता अलं दिव्वेहि; अन्नो वि एत्थ उआओ अस्थि चेव । राइणा भणियं । कहे हि, कीइसो उबाओ त्ति। धरणेग भणियं। देव, ते मए संपुडा सनामेणं घेर अङ्किय त्ति । राइणा भणियं । व्यवस्थिते किं मया कर्तव्यमिति । धरणेन भणितम्-स्तोकमेतत् कारणम् , किंबहुना जल्पितेन । अविवादकोऽहमेतस्य, ततो गृहातु रिक्थं भार्या चप इति । सुवदनेन भणितम्-भो महापुरुष ! एतदपि भवतः प्रभूतमेव, यन्मे आलो न दत्त इति । धरणेन भणितम्प्रसिद्धोऽहमालायकः । सुबनेन भणिता-पदि नालायकस्ततः किमेतत्प्रस्तुतमिति । टोप्पश्रेष्ठिना भणितम्-अरेरे निर्लज्ज पापकर्मन् ! एवमपि व्यवहृत्य एवं जल्पसीति । पुनरपि अमर्यातिशयेन भणितं टोप्पश्रेष्ठिना । महाराज! किं बहुना जल्पिवेन, यद्येतन्न धरणसकं रिक्यमेषा च भार्या ततो मम सर्वस्वसहिताः प्राणा निकरणमिति । आज्ञापयतु देवः सकलान् दिव्यानिति । धरणेन चिन्ततम्अपहृतः खलु एष मम स्नेहानुबन्धेन, ततो न युक्तं साम्प्रतमपि उदासीनता कर्तुमिति । जल्पितमनेन । देव ! यद्यत्रानुबन्धस्तातस्य
१ थेवमियं ग । २ वेत्थिया क। ३ सहियस्स ख । ४ नेहाणुबंधेग क ।
COSTA RICA
ॐ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614